पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (पितामहसिद्धान्तः, वृद्धवसिष्ठसिद्धान्तः च).djvu/४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वृद्धवसिष्ठसिद्धान्त' । मरमज्यया १०००ऽऽप्तचापं क्रान्तिलवास्ते तु गोलतो दिक् स्यात् ॥ ८॥ युगाद्रिचन्द्रा १७४ यसवेदरामा ३४२ वियन्नभोऽक्षा ५०० गुणवेदतर्का: ६४३ | { तर्काङ्गसप्ता-७६६ टरसाष्ट-८६८ संख्या: खवेदनन्दाः ६४० शरसर्पनन्दा : ६८५ ॥ ६ ॥ सहस्रमेक क्रममौर्विकाया थोकमन्याशकलानि वक्ष्ये । दिनानि १५ पटि-० युगरामचन्द्रा १३४ वेदाग्नि युग्मं २ ३ ४ नगपञ्चरामाः३५७ ॥ १० ॥ खखेषवो ५००ऽष्टाक्षपड६५८ङ्गदोर्गना: ८२६ खखाभ्रचन्द्रा १०००० इति दिग्विभाजिताः । स्याता भुजांगादय कोटिभागतः 'क्रमोत्कमाख्ये भुजफोटिमौर्वि के ॥ ११ ॥ विशोध्य खण्डानि च मौर्विकायां दिग्नं च शेषं त्वविशुद्धभक्तम् । दिग्भिर्हतैः शुद्धमितै प्रयुक्त लवादिकं तद्नुरत्र सम्यक् ॥ १२ ॥ भुजस्विभीनं च्यघिकोनभार्धं भाषधिकं भार्धविहोनितं च ।