पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (पितामहसिद्धान्तः, वृद्धवसिष्ठसिद्धान्तः च).djvu/४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६ ज्योतिषसिद्धान्तसंग्रहे नवाधिके नोनित मर्यामेभ्य स्त्रिभं भुजोनं भवतीह कोटि: ॥ १३ ॥ मनवो रदाच मान्दा नखसिटुकलोनिता । खेः शशिनः १३ | ४० । ३१ । ३६ । भौमादीनां खाया : ७० गजदोपौ २८ निर्जरा: ३३ शिवा: ११ खाचा: ५० ॥ १४ ॥ भौमादिशीघ्रपरिधे- भांगावधंगोनिताच यमविश्वे १२२ गजतर्का युगसिद्धा: २४३।१०। ८ ६८ , नवशायमलाः २५८ मराग्नयः ३५क्रमतः ॥ १५ ॥ शुक्रभुनज्या दिराणा त्रिगुण १०००० विभक्तोनितः परिधिमान्दः । शर-५ गुपिता त्रिगुणा - १००००मा चलपरिधिस्तद्युतः स्फुटस्तस्य ॥ १६ ॥ भुजकोद्योरल्पांश- ज्या लकेन्द्रे कुनस्य खरवि १२० हृता । लब्धेन शोघ्रपरोधी रसदिग्- १०६६ विहृतायनान्दः खर्या ॥ १७ ॥ खेटोने मृदुशीघे, 1 मृदुचल॒केन्द्रे च गोलतः स्वर्णम् ।