पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (पितामहसिद्धान्तः, वृद्धवसिष्ठसिद्धान्तः च).djvu/४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वृद्धवसिष्टसिद्धान्त' । मृदुचलफलं च खचरे सौम्यो मेपात् तुलाघराद्यायः ॥ १८ ॥ मन्दकेन्द्रोशवा दोर्ज्या परिष्यंशैर्गुणा हृता । चक्रांभैस्तद्धनुः स्वर्णं ग्रहे मन्दस्फुटो भवेत् ॥ १८ ॥ मन्दोनशोघ्रतो दोर्ज्या कोटिज्याऽघ चिभज्यका १०००० । खपरिध्यंशगुणिता चक्रांग - ३६० विहृता फलम् ॥ २० ॥ तेन योगान्तरा पूर्वमानीता कोटिमौर्विका । केन्द्रे म्हगकुलीरादौ तद्दोज्यवर्गयोगतः ॥ २१ मूलं कर्ण: परिधिना- इता दोर्ज्या खपड्गुणैः ३६० । लव्धत्रिज्या १०००० हृतं कभक्त चापं तु शीघ्रजम् ॥ २२ ॥ कर्मपैकेन मान्देन स्पष्टो भानुस्तघा शशी । भौमादयः स्फुटा: खेटा रचतुर्भिः कर्मभिः स्मृताः ॥ २३ ॥ मध्ये शीघ्रफलस्यार्धं मान्दं तस्मिन् फलस्य च । मध्ये मान्दफलं कृत्स्नं शीघ्रं चैत्रासकृत् स्फुटः ॥ २४ ॥ तद्भुक्तिर्ग्रहवत् काय भुक्तिर्दोज्यन्तराहता । युगमेघ १७४ विभक्ताप्तैः खमन्दपरिधिर्हतः ॥ २५ ॥ पक्क्रांशत् कलादि स्यात् तत् फलं मध्यमुक्ति |