पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (पितामहसिद्धान्तः, वृद्धवसिष्ठसिद्धान्तः च).djvu/४४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

'वृद्धवसिष्ठसिद्धान्तः । क्रान्तिस्तसंस्कृता चन्द्रादीनां भानोर्यथागता । । नचत्राणामपि क्रान्तिः स्पष्टा स्यात् क्षेपसंस्कृता ॥ ३५ ॥ प्रथायनांशानयनम् । अष्टादशशत- १८०० शिष्टे ऽन्दे भ-२७विनिघ्ने विभाजिते विषमे | भुक्ते दुग्ने गये खखगनचन्द्र १८०० चलांशकाः खुर्णा ॥ ३८ ॥ छायागणितागतयोर्भानोर्विवर चखांशकास्ते वा । छायाकगणिता होनः पूर्वोऽन्यथा पश्चात् ॥ ३७ || खचराञ्चलन्ति तस्मात् पूर्वे युक्ताश्च पश्चिमे हीनाः । तस्मादपमच्छायावरदलनाड्यादिकं साध्यम् ॥ ३८ ॥ अजतुलालिगतस्य रवेर्दिने द्युद्लभाऽर्क १२मिताद्गुलशङ्खना । पलविभा पलभा च समध्यतो नतिसमुन्नतिजाः पललम्बकाः || ३६ || 4 1 खबरोदयासुनिघ्नो भुक्तिर्विहृता खखाटमणि १८०० मिस्तत् । चक्र कलासु २१०० युते ते खाहोरात्रासषो सदाम् ॥ ४० ॥ द्युसदाम् क्रान्तेरुत्क्रम मौर्विकोन- परमज्या१ • • • • कर्णखण्डी भवेत् । .