पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (पितामहसिद्धान्तः, वृद्धवसिष्ठसिद्धान्तः च).djvu/४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ज्योतिपसिद्धान्तसंग्रहे चापे तयोः स्तः खलु दक्षिणौ तौ निरजतश्चोत्तरभागसंस्थौ ॥ ६ ॥ 1 खाचांशकापक्रमयोगतोऽशा दिशोः समत्वेऽन्तरतोऽन्यथा वा । ख खस्तिकाटुत्तर दिगूनतस्य याम्येऽथ वा स्युस्तरोच तेऽभा. ॥ १० ॥ तज्ज्यात्रिज्ये तरणिगुणिते कोटिनीवाविभक्त छायाकत: दिनदलगते चाचतो वाऽचभा स्यात् । मध्यच्छायागुणितपरम- ज्या विभक्ता स्वको- स्तच्चांपांशाः खलु यदि विभा दक्षिणे चोत्तरे वा ॥ ११ ॥ सौम्या याम्या रविनतलवाः स्युः खमध्याद्दिनाघे तद्युक्ताऽपक्रमलवगुणा दिग्विभेदेऽन्तरं वा । तेहिक्साम्ये खलु पललवा स्तज्ज्यका वाऽचजोवा- तहर्मोनाचिगुणकृतितो लम्बनीया हि मूलम् ॥ १२ ॥ शहुमानाङ्गुलचुंगा- चन्या त्रिज्या च भाजिता । ❤