पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (पितामहसिद्धान्तः, वृद्धवसिष्ठसिद्धान्तः च).djvu/४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४ ज्योतिषसिद्धान्तसंग्रहे पूर्विका च ॥ १८ ॥ इष्टयुतिघ्नविभजी वयाऽऽत- मया भवेद त्रिभनीवारुति १०००००० दलतो. ५००००० ज्यज्यावर्गे विशोषय शहुरुतिम् । निहतं हृतं सोनं पलभाकृतिभिर्हरैः करणी ॥ १८ ॥ द्वादशशुचिता पलभा- उग्रज्यागुखिता हरोड़ताऽक्षफलम् । तर्गयुक्तकरणी- मूलेऽक्ष फलं धनीं स्यात् ॥ २० ॥ उत्तरयास्यक्रान्त्यो. रेवं कोणस्थते भवति शङ्कः । यत्रापमांशतोऽक्षो- उभ्यधिकस्तत्राग्निनितिकोणगतः ॥ २१ ॥ उत्तरयाम्यगतेऽर्के सदैव शङ्खस्ततो विभाकर्ष: । न हि तावदुत्तरस्थे शम्भुमरुत्कोणयोर्भवति शङ्खः ॥ २२ ॥ यत्राचभागाः शरपञ्चतुल्या ईशानगोऽर्क: ससुदेति फर्के । मृगस्थिते वतिविदिग्गतो भा- तिथ्यमयुग्मान्वित मेघसंख्या ॥ २३ ॥