पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (पितामहसिद्धान्तः, वृद्धवसिष्ठसिद्धान्तः च).djvu/५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृद्धवसिष्ठसिदान्तः । चरजासुभिर्युतोना विज्या सौम्याप में क्रमाद्याम्ये । अन्त्या भवति नतामुव्युत्क्रमनीवाभिरूना सा ॥ २४ ॥ दिनखण्डकर्णगुणिता केंद त्रिज्या विभाजिता तद्नो । लम्बज्यकाऽथ भाज्या परमज्यकया ४०५ भवेच्छङ्कः ॥ तहर्गोन त्रिज्यावर्गाग्मूलं विषाय दोर्ज्या स्यात् । दृक्त्रिज्यके(१)ऽर्करुणिते शङ्कहते मात्र ती भवतः ॥२६॥ पलकर्णं इतक्रान्तेर्जीवा शङ्कज्यया हृताऽर्काग्रा । ईष्ट तिगुणिता सा मध्यमकरर्णोदृता खोया ॥ २७॥ तद्युतविवरात् पलभा याम्ये सौम्ये भुनो भवेत् सौम्यः । याम्याग्राया मलभा गोंध्या यामो भुजः सौम्ये ॥ २८ ॥ 'इटच्छायापलभाविवरं वाऽग्रा मरापुमांशेभ्यः | अभ्यधिकाः पलभागा मध्यभुनस्तत्र सौम्यः स्यात् ॥ २६ ॥ क्रान्तिज्या वेष्टकर्सनी लम्बाप्ताऽग्रा सतो भुजः । तदर्ग शोध्य (२) भावर्गान्मुलं कोटिच जायते ॥ ३० ॥ इष्टच्छायागुणिता त्रिज्या तत्कर्णभाषिता हरज्या तत्कृ तिरहित त्रिज्याकृतितो मूलं स शङ्कः स्यात् ॥ ३१॥ त्रिज्यागुपितः शङ्कर्लम्वकजोवा विभाजितश्छेदः । त्रिज्याहतो झुकर्णार्धेन विभक्तो नतज्या स्यात् ॥ ३२॥ खान्या तथा बिरहिता व्युत्क्रमजीवामिरत्र चामं च । (२) अत्र सन्धिःपाः । (2) हाविदः । .