पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (पितामहसिद्धान्तः, वृद्धवसिष्ठसिद्धान्तः च).djvu/५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ज्योतिपसिद्धान्तसंग्रह कले पट्याभिहतं नतप्राणाः ॥ ३३ ॥ रविनतभागाचलवा- न्तरसंयोगौ दिगेकाभेदे च । क्रान्तिर्भवति हि तज्ज्या १ त्रिज्यागुणिता परामज्यकया ॥ ३४ ॥ लव्याचाप भानुर्मषादिः कर्कटादिग: षड्भात् | शोध्यस्तुलादिगश्चेत् षड्भयुक्तोऽर्क स्फुटो भवति॥३५॥ 'मकरा दिगो भचक्राच्छुद्धा मध्याह्नकालिकः सष्टः । तस्मादसम्मान्दं वामं वा मध्यमोऽर्क स्यात् ॥ ६ ॥ -इटाग्रागिता लम्बकजीवों स्वर्णविहृताऽऽसा | क्रान्तिण्या स्थाच ततः पूर्वषदः स्फुटो भवति ॥३७॥ त्रिज्यासमकहता द्वादशगुणिताऽक्षनीवया च गुणा । परमापमज्ययाऽऽता भुजजीवा हनुः सूर्यः ॥ ३८ ॥ सखिलसमोठतभूमौ चक्रलवा लेन १८० मटतम् | तत्र च पाकुम साध्या मध्ये शकच संस्थाप्य ॥३६॥ शङ्कुच इष्टदिनापमजौवा खतिहता लम्बजीवयाऽऽप्ताज्या | उपारगोले भानौ मलभा गोध्या भुने भवेद्याम्य ॥४०॥ दक्षिणगोजगते वा पलभा योग्या भुजो भवेत् सौम्य । तहुजषर्ग: शोध्य सुखयु (ग्नितः पदं कोटि.॥४१॥ केम्हात् प्रसारणीया प्राच्या वरुरी भुजततो देयः । तरस्थानद्वयचितं मध्य विभाग तथा चिहम् ॥ ४२ ॥