पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (पितामहसिद्धान्तः, वृद्धवसिष्ठसिद्धान्तः च).djvu/५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वृदवासष्ठसिदान्तः ।. तञ्चिहृत्रय केन्द्राद् वृत्तचितये कृते चं, मत्स्यौ स्तः । तन्मत्स्य पुच्छ रेखाइय संयोगादिधाय वृत्तैकम् ॥ ४३ ॥ विभकर्णार्धगुणा एक् पृथक् क्रमादथैक द्वितीय भक्या: । निजद्युकर्णार्धहता धनूंषि ● शोध्यान्यधोधः खरसाइतानि ॥ ४४ ॥ लकोदय प्राणचयास्तु मेषात् क्रमोत्कमाग्यां चरनामुभिः खैः । क्रमोत्कमास्यां च विहीनयुक्ताः खीयोदय प्राणचया भवन्ति ॥ ४५ ॥ { 1 भानभोग्यलवा निजोदय इताः 1 खग्न्यु ३० ह्ता यत् फलं स्वेटप्राणच्या हिशोध्य पुरतो " मानानि शोध्यान्यताः । शेपं खाग्नि ३० हृतं त्वशुद्ध विहृतं भागादिकं तत्फलं शहर्क्षेण च संयुतं भवति तत् प्रारभूक्षसे स्थितम् ॥ १६ ॥ c प्राग्भूजलम्नं रस-६ राशिसंयुतं पश्चात् कजे तङ्गवतीह लग्नम् |