पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (पितामहसिद्धान्तः, वृद्धवसिष्ठसिद्धान्तः च).djvu/५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८ ज्यौतिपसिद्धान्तसंग्रहे मध्यन्दिनाद्रात्रि दलाइतैय्याः", ७ प्राणा नताः स्युः परपूर्वभागाः ॥ ४७ ॥ लोग्नमृणं विधेयं •खमध्यक्षं पूर्वनतासुभिस्तत् । पञ्चांन्नतप्राणचये धनाख्यं · भुक्तासवो मध्यममानयुक्ता इष्टासवोऽह्नि प्रभवन्ति रात्रौ ● (सत्पङ्ग ध्युक्तं च रसातलाख्यम् ॥ १८ ॥ ईष्टासुतः शुद्ध्यति नो यदा ते म्योग्यासवः खाभिग्नि-३० गुणातदेष्टाः । प्राणा विभक्ताय निजोदयेन भागादित द्युत्तर विर्षि लग्नात् ॥ ४२ ॥ सूर्यस्य भोग्यासुयुता विलग्न- सषड्भसूर्यात् समयञ्च लग्नम् ॥ ! इष्टासवः खाइ हता दिनर्धा- सुभिर्विभक्ताः क्रमशिञ्जिनौ च | तया इताsभोष्टदिनार्धकाले तदुन्नराच्या त्रिभजोवयाऽऽता ॥ ५१ ॥ लब्धस्य चापं च विधाय भानोः पूर्वापरस्थस्य समुन्नतांशाः ।