पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (पितामहसिद्धान्तः, वृद्धवसिष्ठसिद्धान्तः च).djvu/५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वृद्धवसिष्ठसिदान्तः ।. संरेगुसूवजल सूत्रविधानगर्भे- रेवं ग्रहाश्च समयश्च खगोलकेन ॥ ६४ ॥ समभूतले सुवलयं हरितः साध्याश्च केन्द्र तः कोटि: | देया पूर्वपरस्थे प्रत्यक् पूर्वामुखी खचरे ॥ ६५ ॥ कोव्यग्रतः खीर्यादिशि प्रदेयो भुजच तत्कालविभाग | शङ्कस्य कर्णानुग सूत्रबद्द- नलस्य रन्ध्रेण खगं प्रपश्येत् ॥ ६६ || इति श्रीवृडवसिष्ठवह्मर्षियतज्योतिषस्कन्धे विश्वप्रकाणे मित्राधिकारः | वामदेवोऽथ संपूज्य भक्त्या परमया गुरुम् । वसिष्ठं परिपप्रच्छ प्रसन्नवदनाम्बुजम् ॥ १ ॥ गुरो देव मुनिथंड ग्रहगो चन्द्र सूर्ययोः । को हेतुः किं फलं दानात् कर्मणा केन साध्यते ॥ २ ॥ वसिष्ठ उवाच ।

गगुप्चैकमना भूत्वा गुह्यं ज्ञानमंतौन्द्रियम् ।. प्रवक्ष्याम्यतिभक्तानां नादेयं विद्यते मम ॥ ३ ॥ दशन्ति (१) काले ऽर्क विधू समांशौ भाषन्तरे तौ खलु पूर्णिमान्ते । (१) सन् २०