पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (पितामहसिद्धान्तः, वृद्धवसिष्ठसिद्धान्तः च).djvu/५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२ ज्योतिपसिद्धान्तसंग्रहे इन्दोच सन्धौ नियतं च भानो- । मध्यग्रहो लम्बवशात् कदाऽपि ॥ ४ ॥ चन्द्रष्क्रितिः शरगुणा व्धि वियत्कलं वा५० ४३५, भूटठतोऽथ तरोः किल योजनैश्च । भूच्छरै कयुग सर्परसा ६८४१५७ निरुक्ता ह्येवं विघोरुपरि भास्करमण्डलं सात् ॥ ५ ॥ भानोर्म हौगोलविभा हि भायें सदा तदा तत्समचन्द्रपाते । या चन्द्रपातेऽर्कस मेऽधिको ने किल्लवैर्वा ग्रहां रवीन्दोः ॥ ६ ॥ रादक विम्बस्य शशाङ्क विम्व- माच्छादकं स्याछभिमण्डस्य | भृगोलभाच्छादन हेतुरुक्ता यतोऽर्कगोभ्यः खलु शौक्लयमिन्दौ ॥ " स्वयं समागत्य महासुरोऽयं स्वयम्भुवस्तत्र वरमदानात् । उपैति तोपं जपहोमदान- नानादि गृह्णन् हि विधुन्तुदास्यः ॥ ८ ॥ तचन्द्रमांन्वोर्ग्रहणं ष्टि पभिः यहूभिश्च मासैर्दलसंयुतोनैः ।