पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (पितामहसिद्धान्तः, वृद्धवसिष्ठसिद्धान्तः च).djvu/५९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४ ज्यौतिपसिद्धान्तसंग्रहे भक्तञ्चन्द्रस्य कक्षायां विष्कस्तस्तरोर्भवेत् । तौ कर्णौ तिथि- १५भक्तौ स्यू रवीन्द्रोर्मानलिप्तिका ॥ १५ ॥ स्फुट चन्द्र भुक्तिगुणिताद् भूकर्णा-१६०० मध्य ७१० । ३५योदृताल्लब्धम्। खचो महीरविश्रुति- विवरहतचन्द्रमध्यकच ॥ १६ ॥ ★ मध्यार्ककर्ण - ६५०० भक्तो- लव्ध सच्चा त्रिशोधयेच्छेषम् | इन्द्रियशशाङ्क १५ भक्त भवति च नियतं तमोमानम् ॥ १७ ॥ गतैप्यनाडीगु बिता ग्रहस्य भुक्तिर्विभक्ता सरसे ६० कलास्ता । ऊनं धन खेटकलासु वामं गगाइपातेऽपि च वक्लखेटे ॥ १८ ॥ एवं हि तत्कालभवास्तु खटा: स्पष्टा अमान्तै भलवादितलौ । साः पूर्णिमान्ते भदलान्तरेण भागादितुल्यौ खलु पुष्पयन्तौ ॥ १८ ॥