पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (पितामहसिद्धान्तः, वृद्धवसिष्ठसिद्धान्तः च).djvu/६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वृद्धव मिष्टसिदान्तः । ग्राग्राहकमानयोगद्जत- स्तात्कालिकेन्दोः शरः मोघ्यः शेषमिद् तदा हि तमसा छन्नं च तस्मिन् यदि । पूर्णं ग्राह्य कलासमेऽथ यदि तद् ग्राह्याधिकं हीनितं सच्छन्नं सकलग्रहे भवति तद् ग्राद्यप्रमाणेन च ॥ २० ॥ यथा ग्राहकलाल्पे च तमन्न्ने तथाऽल्पता । योगार्धादधिके क्षेपे ग्रहणस्य न सम्भवः ॥ २१ ॥ ग्रस्तं शशाइस कलाइयं चेत् कलात्रयं भानुमतो न जच्चम् | सत् किञ्चिदूनं युदयास्तकाले 1 लक्ष्यौ यतस्तौ करगुम्फोनौ ॥ २२ ॥ ma छाद्यच्छादकयोगा- योगौ दलितौ टयक् तयोर्वगौं । विक्षेपवर्गहीनो तन्मूले पष्टिसंगुणेऽर्कन्दोः ॥ २३ ॥ गत्यन्तरेण भक्तो स्थितिमा च नाडिकाये स्तः । त्रिवर्धनी भुक्तिः पष्टि-६० हृतातलं सर्भे ॥ २४ ॥