पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (पितामहसिद्धान्तः, वृद्धवसिष्ठसिद्धान्तः च).djvu/६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

TV 20 ज्यौतिपसिद्धान्तसंग्रदे भक्तचन्द्रस्य कक्षायां विष्कस्तस्तर गोर्भवेत् । तौ कर्णो तिथि - १५भक्तौ स्यू रवीन्द्रोमन लिप्तिकाः ॥ १५ ॥ स्फुट चन्द्र भुक्ति र गिताद् भूकर्णा-१६००न्मध्य ७६० । ३५योद्धृताल्लब्धम् । सूची महोर विश्रुति- विवरहतचन्द्रमध्यकर्णाश्च ॥ १६ ॥ मध्यार्ककर्ण -६५०० भक्तो- लव्धं सूच्या विशोषयेच्छेषम् । इन्द्रियशशाङ्क - १५ भक्त भवति च नियतं तमोमानम् ॥ १७ ॥ गतैष्यनाडीगुणिता ग्रहस्थ भुक्तिर्विभक्ता खरसैः ६॰ कलास्ताः । ऊनं धनं खेटकलासु वामं गगाडमातेऽपि च वक्कखेटे ॥ १८ ॥ एवं हि तत्कालभवास्तु खटा: स्पष्टा अमान्ते भलवादितलौ । साः पूर्णिमान्ते भदलान्तरेण भागादितुल्यौ खलु पुष्पवन्तौ ॥ १८ ॥