पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (पितामहसिद्धान्तः, वृद्धवसिष्ठसिद्धान्तः च).djvu/६३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६ ध्यातिपसिद्धान्तसंग्रहे खचरे शोध्यं मोक्षे योज्यं चैवं पुनः पुनः कार्यम् । तविक्षेप स्थितिदल- नाड्याद्यसकृत् स्थिरं भवति यावत् ॥ ५५ ॥ पर्वान्तकाले स्थितिखण्डनाडी- होनं घनं स्पर्शविमुक्तिकालौ । तद् विमर्दार्धविहीनयुक्त निमीलनोन्मोलन के भवेताम् ॥ २६ ॥ येथेष्ट कालाद्ग्रहणं कियत् स्या- दितीष्टहीन स्थिति खण्ड निघ्नम् | भुक्त्यन्तरं पटिहृतं च कोटी रवेश्च मध्य स्थिति खण्ड निघ्नी ॥ २७ ॥ स्पष्टाहतां कोटिहतेन्दुवाणी भुजस्तयोवर्गयुसेः पदं सः । कर्णप्तयोर्मानयुगधंतोऽसौ गोध्यक्ष तत्कालतमोऽभिभूतम् ॥ २८ ॥ मध्यग्रहादूर्ध्वमितीष्टनाडी- 'स्थित्यर्धतो मौक्षिकतो विशोष्य | शेपं पुरायत् परिकल्प्य चेष्ट- मेषं विमुक्तस्तमसाऽभिभूतम् ॥ २६ ॥