पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (पितामहसिद्धान्तः, वृद्धवसिष्ठसिद्धान्तः च).djvu/६४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वृदवसिष्ठसिद्धान्तः । इष्ट ग्रासोन तन्मानयोगार्धकृतित: कृतिम् । तत्कालेंषोः पदं कोटिर्भानोः स्थित्यर्धसंगुणा ॥ ३० ॥ मध्यस्थित्यसंभक्ता कोटिलिप्ता: खषड्गुणाः । गत्यन्तरहृता नाड्यो गतैष्याः स्पर्शमौक्षिकाः ॥ ३१ ॥ नतासुव्युत्क्रमज्याप्नी पलक्या त्रिश्यया हृता ।। चापं नता उदग्याम्याः पूर्वापरकपालयोः ॥ ३२ ॥ ॥ ग्राह्याद्राभित्र्ययुतात् क्रान्त्यं: संस्कृता नताः । ताभ्यो जीवा खसप्ता- ७० प्ता वलनांशाङ्गुलात्मिका ॥ ३३ ॥ दिनार्धनाडिकायुक्तं दिनमानं च सोन्नतम् | तदिनार्षहृतं हारः शरादीनां भवेदिह ॥ ३४ ॥ ग्राह्याद्ग्राहकतो बाणाद्ग्रासाद्वा रविभाजितात् । लब्धाङ्गलानि तेषां तु ग्रह चन्द्रसूर्ययोः ॥ ३५ ॥ इति श्रीब्र प्रवृिद्धवसिष्ठमणोते गणितस्कन्धे विश्वप्रका मे चन्द्रग्रहणाधिकारचतुर्थ ॥ 1 १ 19 अामान्ते हि चन्द्रार्की राश्यंशादिसमावपि । प्राक्पश्चात् समसूत्रे हि नो यातोऽतस्तु लम्बनम् ॥ १ ॥ यथा यथा खमध्यं च रविरेति तथा तथा । लम्बनस्य विराम: स्यान्मध्याङ्के लम्बनं न हि ॥ २ ॥ उदयास्तमयेऽर्केन्द्रोः पादोनांश-० । ४५ मितान्तरम् । समसूत्रे तयोरेवं समसूत्रमहर्दले ॥ ३ ॥ खदेगांचांगतुल्याश्चेमध्यलग्नापमांशका | ॥