पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (पितामहसिद्धान्तः, वृद्धवसिष्ठसिद्धान्तः च).djvu/६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वृद्धवसिष्ठसिद्धान्तः । रहस्यं परमं पुण्यं गुह्यं ज्ञानमतीन्द्रियम् । समपीठेऽथ वलयं सप्तवर्गाङ्गुलेन च ॥ ४ ॥ कर्कटेन च तत्तं महत्सं प्रकीर्त्तितम् । छाद्यच्छादक योर्मानये गार्धकर्कटेन च ॥ ५ ॥ तत्केन्द्रादेव वलयं द्वितीयं मध्यमाह्वयम् | ग्राह्यमानाङ्गलट्लकर्कटेन तृतीयकम् ॥ ६॥ वृत्तं कुर्याच तन्मध्ये तद्वत्तं ग्राह्यमण्डलम् | तत्र पूर्वापरा रेखा कार्या याम्योत्तरा तथा ॥ ७ ॥ परं तु पूर्वापरयोर्व्यत्ययाऽत्र दिशोर्भवेत् । प्राच्यां प्रग्रहणं मोचः पञ्चादिन्दर्ग्रहे रवेः ॥ ८ ॥ विपर्ययाच्छशाङ्कस्य विपरीतदिशः शराः । यथादिशं हि वलनं स्पा स्वाद्धिमदीधितेः ॥ ८ ॥ मौचिकं वलनं वामं विपरीतमिदं रवेः । हत्ते महति वलनं ज्यारूपं हि यथोक्तवत् ॥ १० ॥ दत्वा तन्मध्यतो रेखा तयुतिर्मध्यमाह्वया | ग्रासमौक्षिकविक्षेपौ प्राक्पश्चाच्छशिनस्ततः ॥ ११ ॥ पश्चात् प्राक् तरणेदेंयौ रेखात केन्द्रयोरपि । याद्यवृत्तेऽथ तद्योगौ तत्र स्तः स्पर्शमाचकौ ॥ १२ ॥ श्रय माध्यं हि वलनं तद्विक्षेपैकता यदि | प्राङ्मुखं खदिशे।र्देयं भेदे पञ्चान्मुखं तथा ॥ १३ ॥ ,