पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (पितामहसिद्धान्तः, वृद्धवसिष्ठसिद्धान्तः च).djvu/७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ज्यौतिपसिदान्तसंग्रहे 1 दशमज्यायां दत्त्वा एकादशी ज्या स्यात् । तत् एकाद राज्यायाः प्रथमज्याहताया अवाप्तमेकादशज्यान्तरात् संशोध्य तह हादशज्यान्तरं स्यात् । तदेकादशज्या यां दत्त्वा द्वादशी ज्या स्यात् । द्वादशज्यायाः प्रथमज्यया भागमपहृत्यावाप्तं द्वादशज्यान्तरात् शोध्यं तत् त्रयोद- भन्यान्तर स्यात् । तत् हादशज्यायां दत्त्वा नयो. दशो ज्या स्यात् । ततस्त्रयोदशज्यायाः प्रथमज्यया भागमपहृत्यावाप्तं प्रयोदशज्यान्तरात शोध्यं चतुर्द- शाज्यान्तरं भवति । तत् त्रयोदशज्यायां दत्त्वा चतु- दंशो ज्या स्यात् । ततचतुर्दशज्याया. प्रथमज्यया भाग- ममहत्यावाप्तं चतुर्दशज्यान्तरात् गोष्यं पञ्चदशज्यान्त- रम् । सत् चतुर्दशज्यायां दत्वा पञ्चदशी ज्या स्यात् । ततः पञ्चदशज्यायाः प्रथमज्यया भागमहृत्यावतं पश्च- दशभ्यान्तरात् संगोध्यं षोडशज्यान्तरं स्यात् । तत् मञ्चदगज्यायां दत्त्वा षोडशी ज्या स्यात् । ततः पोडश- घ्या या. प्रथमज्यथा भागमपहृत्यावाप्तं पोडभज्यान्तरात गाध्यं सप्तदराज्यान्तरम् । तत् पोडगज्यायां दत्वा सप्तदगी उया ब्यात् । ततः सप्तद्गज्यायाः प्रथमज्यया भागमपहृत्याचाप्तं सप्तद्गज्यान्तरात् गोध्यमष्टादय- ज्यान्तरम् । तत् सप्तदशज्यायां दत्त्वाऽष्टादशी ज्या यात् । ततोऽष्टादशज्यायाः प्रथमज्यया भागमुपहृत्या- ६