पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (पितामहसिद्धान्तः, वृद्धवसिष्ठसिद्धान्तः च).djvu/७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ज्यौतिपसिद्वान्तसंग्रहे यद्यभावपि संदीप्तौ भवतस्तौ समागमौ । तावुभावपि रुचौ चेत् तदा स्तः कूटविग्रहौ ॥ ५४ ॥ 4 प्राय. शुक्र उदकस्यो वा याम्यदिवस्थः सदा जयो । ताराग्रहेभ्यः सर्वेभ्यो महत्त्वान्मण्डलस्य च ॥ २५ ॥ खखकचास्थितात् खेटा गगने विचरन्ति हि महविपये भान्ति संयुक्ता इव वत्सल ॥ २६ ॥ परन्तु मम खेटानां दर्शिता विश्वयोनिना | हिताहिताय लोकानां कल्पनेयं द्विजोत्तम ॥ २७ ॥ इति श्रीब्रह्मर्पिवृद्धवसिष्ठमपीते गणितस्कन्धे विश्वप्रकाये ताराग्रहयोगाधिकार सप्तमः ॥ ७ ॥ वसिष्ठ उवाच । - 6 } नचन्त्राणामथो वच्चे खराशिवलये स्थितिम् । तत्राग्रे वामदेव त्वं गुथ्वैकाग्रमानस ॥ १ ॥ यष्टौ ६ नखा: २० सप्तगुणा ३७ नवाबी ४८ रामर्त्तवो ६३ बाणनगा- ७५ स्त्रिनन्दाः-८३ । रसाभ्रचन्द्रा- १०६ च नवा चन्द्रा २०६ नाविन्द्रा १२६ युगवेदचन्द्राः १४४ ॥ २ ॥ शराजचन्द्रा १५५ वियदद्विचन्द्राः १७० खसर्पचन्द्रा १८० नवनन्दचन्द्राः १६८ | गुगौयुग्मं २१३ युगवाहुयुग्मं २२४ नषाश्वियुग्मं २२८ कुयुगा श्विन २४१ ॥ ३ ॥ ●