पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (पितामहसिद्धान्तः, वृद्धवसिष्ठसिद्धान्तः च).djvu/७४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वृदवसिष्ठुसिद्वान्तः । युगाचनेत्रं २५४ खरसाश्विन २६० नगाङ्गनेत्राणि २६७ खनागयुग्मं २८० | खनन्द नेत्राणि २६० खत्राजरामा: ३२० रसाश्विरामा ३२६ नगवह्निरामा: ३३७ ॥ ४ ॥ खमश्विभादे: क्रमशो लवाश्च 3 वाणान् प्रवक्ष्य ऽथ दिशो - १०ऽर्क १२ संख्या: । पञ्चे-न्दु १ रामा: ३ नव ८ पट् ६ ख० मध्वाः ७ खं भास्करा१२ विश्व - १३ मिताः शिवा-११च॥ ५॥ युग्मं २ तथा भानि २७ च सार्धमेकं १।३० रामा ३ युगा- ४ न्यक-६ मिताः दलं वा ४ | ३० । सार्वाञ्च नाया: ५ | ३० खरसा : ६० खरामा: ३० षड्वह्नयो३ह्ऽयार्ध • । ३० लवो जिनाच २४ ॥६॥ पडश्विन २६ ० क्रमशोऽश्विमादे- र्भागा निरुक्ताः कमलासनेन | दखान्तकाग्न्युत्तर फल्गुनीनां मघादिति खात्य भिजिच्छुतीनाम् ॥ ७ ॥ भगाजपदद्दयपुष्यभाना- १७ मुदग्दिशस्ते च शरा. सपूष्णाम् । शेषकाणां यमदिकूस्थिताच तत्संस्कृता क्रान्तिरिह रफुटा खात ॥ ८ ॥