पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (पितामहसिद्धान्तः, वृद्धवसिष्ठसिद्धान्तः च).djvu/७६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वृद्धवसिष्टसिद्धान्त' । अथ तेषां तु विण्यानां प्रमाणं युनिशोस्तथा । नतोन्नते च हक्कर्म कुर्यात् सर्वं तु पूर्ववत् ॥ १५ ॥ नभोगयोगवद्योगे ग्रहभुक्त्या दिनादिकम् । नचत्रधुवकात खेटोऽधिके योगो गतः स्मृतः ॥ १६ ॥ ॥ होने भावी ग्रहे तस्माइक्रगे तु विपर्ययः | ग्रहेण सर्वदा तेषां विज्ञेयस्तु समागमः ॥ १७ ॥ दस सौम्य हि देवानामार्यम्णस्य भगस्य च । आहिबुध्न्याम्बु विश्वेषां योगतारोत्तरा स्मृता ॥ १८ ॥ पुष्पखात्यनुराधाया ज्येष्ठायाः श्रवणस्य च । 4 ● ४९ मध्यमा योगतारा साधनिष्ठायास्तु परिचमा ॥ १६ ॥ रोहिणीमूलयोश्चैव सार्पस्य च पुनर्वसोः । पूर्वा च योगतारा स्यात् कृत्तिकायास्तु दक्षिणा ॥२०॥ तथैव भरणोपिच्यरेवतौनां च दक्षिणा । द्वितीया पश्चिमे तारा योगतारा करस्य च ॥ २१ ॥ अनुक्तानां तु सर्वेषां स्थूलायास्तास्तु तरिकाः । रज्जुवेघाख्ययन्त्रेण ध्रुवाः शेषखचारिणाम् ॥ साध्याः क्रान्त्यंशकास्तेभ्यो विक्षेपांशा द्विजोत्तम ॥ २५ ॥ इति श्रीब्रह्मर्षिवृद्धवसिष्ठमपीते गणितस्कन्धे विश्वप्रकाशे नक्षत्रध्रुवाधिकारोऽष्टमः ॥ ८ ॥ वसिष्ठ उवाच । अथ ताराग्रहाणां तु विज्ञानमुदयास्तयोः |