पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (पितामहसिद्धान्तः, वृद्धवसिष्ठसिद्धान्तः च).djvu/७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ज्योतिपसिद्वान्तसंग्रहे भानुभाग्रस्तमूर्तीना वामदेव प्रवध्म्यहम् ॥ १ ॥ जीवलोहितमन्दाच रवितोऽभ्यधिका यदा । पश्चादतं गता ज्ञेया ऊना: प्रागुदयं गताः ॥ २ ॥ एवम॑स्तोदितौ भैयौ वक्रितौ बुधभार्गवी । सूर्याट्रनास्तदा प्राच्या मस्तं चन्द्रज्ञभार्गवाः ॥ ३ ॥ यदाऽधिकास्तदा पश्चादतं याता भवन्ति ते । एवं यदा भवेत् प्राच्या भास्करोदयकालिकौ ॥ ४ ॥ तदा खेचरमार्त्तण्डौ कुर्यादा पश्चिमे तथा । दर्यास्तकालिकौ तौ च ग्रहो कर्मसंस्कृतौ ॥ ५ ॥ तयोश्च विवरप्राणाः प्राच्यां साध्या हि पूर्ववत् । प्रतीच्चां षड्भयुतयोस्तइल्लग्नान्तरासवः ॥ ६ ॥ ते विभक्ता. सतकश्च कालाशांख्या भवन्ति ते । शनिजीवकुजानां च तिथि १५ रुद्र ११ घन १७ शकाः ॥ ७॥ यदा तत्तुल्यकालांशा. पञ्चात् तेऽस्तं गता यहाः । पुनस्तत्तुल्य कालांगास्तदा पूर्वोदय गता ॥ ८ ॥ शुक्रय पञ्चादतः साष्टाभि-८ रुदयं पुनः । सावद्विगैः पूर्वया तत्रास्तं दम १० भिल॑वैः ॥ ६ ॥ ० पश्चात् ताव गरेवांगे. कालांभैहृदयो भवेत् । +