पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (पितामहसिद्धान्तः, वृद्धवसिष्ठसिद्धान्तः च).djvu/७९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ज्योतिषसिद्धान्तसंग्रहे गुणिताः स्खौंदयासुभिः । विभक्त्याऽऽप्ताः स्फुटांशास्ते तैः स्युर्दृभ्या अदर्शनाः ॥ १८ ॥ . प्राशुद्गम: सदैतेषां पश्चादस्त मंयस्तथा । रविद्युभक्त्याऽऽवाप्तिः स्यादिना देर्गतगम्ययोः ॥ १८ ॥ चाहिर्बुध्न्याभिनित् खातिर्ब्रह्महृङ्गानि वासवम् । भानुभाभिर्न लुप्यन्ते दंगूदिक्वादिषोस्तथा ॥ ५० ॥ इति श्रीब्रह्मर्थिवृध्वसिष्ठमणोते गणित स्कन्धे विश्वप्रकाशे ग्रहोदयास्ताधिकारी नवमः ॥ ८ ॥ वसिष्ठ वाच ॥ अर्थतः संप्रवक्ष्यामि दृश्यादृश्यं विघोस्तथा । होन्नतिं द्विश्रेष्ठ कालं तदुदयास्तयोः ॥ १ ॥ दृश्या दृश्य विधिः प्राग्वत् कार्यश्चन्द्रमसोऽन्त रैः । द्वादशांश मितैः पश्चादृदृश्यः प्राग्यात्यदृश्यताम् ॥ २ ॥ अधार्केन्दोः स्फुटक्रान्त्योर्दिक्साम्ये विवर युतिः । दिग्भेदे तज्ज्यका कार्या ज्ञेया सा दक्षिणोत्तरा ॥ ३ ॥ दिगैक्ोल्पा विधोः क्रान्ती रवेः क्रान्तेयंदा तदा । चन्द्रक्रान्तिदिशो वामं ज्ञेया ज्या दक्षिणोत्तरा ॥ ४ ॥ वा दिगेकोऽधिका क्रान्तिस्तदा क्रान्तिदिगेव दिक् । दिग्मेदेऽल्पाऽधिका क्रान्तिस्तदा क्रान्तिदिगेव दिक ४५ ॥ मध्यष्टत्तगतेन्दोर्भावसंशुचिता तु सा ।