पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (पितामहसिद्धान्तः, वृद्धवसिष्ठसिद्धान्तः च).djvu/८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उपतादान्तः । वाप्तमष्टादशज्यान्तरात् शोध्य मे कोम विंशज्यान्तरं स्यात् । तदष्टादशज्यायां दत्त्वा एकोनविंशी ज्या स्यात् । तत एकोनविंशज्यायाः प्रथमज्यया भागमपहृत्यावाप्त- मेकोनविंशज्यान्तरात् शोध्यं विंशज्यान्तरं स्यात् । तत् एकोनविंशज्यायां दत्त्वा विंशतिज्या स्यात् । ततो विंशतिज्यायाः प्रथमज्यया विभज्यावाप्तं विंश- ज्यान्तरात् शोध्यं एकविंशज्यान्तरं स्यात् तत् विंशज्यायां दत्वा एकविंशी ज्या स्यात् । एकविं शतिज्यायाः प्रथमज्यया भक्तमबाप्त मेक विंशज्यान्तरे शोध्यं द्वाविंशज्यान्तरं स्यात् । एकविंशज्यायां दत्त्वा द्वाविंशी ज्या स्यात् । ततो द्वाविंशज्यायाः प्रथ- मज्यया भक्तं लधोनहाविंशज्यान्तरं त्रयोविंशज्यान्तरं स्यात् । तद् द्वाविंशज्यायां दध्वा त्रयोविंशी ज्या खात् । ततः प्रथमज्याप्तं त्रयोविंशज्यान्तरात् संशोध्यं चतुर्विंशज्यान्तरं स्यात् तत् त्रयोविंशनीवायां दत्त्वा चतुर्विंशज्या स्यात् । खखरसेन्दुयमाः स्वकचाया व्यासार्धं स्यात् । सदेवानुपद्व्यासेन ज्यान्तराणां व्यस्तानामन्तराल- योगे चतुर्विंशतिः शरा भवन्ति । क्रमज्याकृति- व्यसार्धवर्गतः शोघ्या तन्मूल तत्कोटिज्या । कोटिज्योनं व्यासार्धं शरः । यासां लिप्तानां जीवा क्रियते तत्के-