पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (पितामहसिद्धान्तः, वृद्धवसिष्ठसिद्धान्तः च).djvu/८०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वृद्धवसिष्ठसिद्धान्तः । तथा होनार्क १२ निघ्नयचनीवा चेटुत्तरां भवेत् ॥ ६ ॥ शिष्टं याम्यं न चेडोना वामहीना तदोत्तरम् । दक्षिणा सहिता कार्या भक्ता लम्बज्यया फलम् ॥७॥ भुजः खदिङ्मुखो ज्ञेयः कोटिरत्रार्कसन्निभा । श्रवणो भुजको टिभ्यामेवं व्यवं भवेदिह ॥ ८ अर्कोनचन्द्रभागेभ्यः शुक्लं पञ्चदशोदृतम् | चन्द्रविम्वाङ्गुलाम्यस्तं अर्कस्थानाभिधं विन्दुं कृत्वाऽऽदौ समभूतले । हृतं द्वादशभिः स्फुटम् ॥ ६ ॥ तस्मात् खदिङ्मुखो बाहुः कोटिः पश्चान्मुखी ततः ॥ १० ॥ विन्दुकोव्यग्रकं कर्ण- स्तंदग्राञ्चन्द्रमण्डलम् । तन्मध्ये कर्णमार्गेण 1 दिक्निधिं परिकल्पयेत् ॥ ११ ॥ कर्णात हिम्वयोगाच शक्रं मध्ये प्रवेशयेत् । शुक्लायाम्योत्तरयो रेखा कार्या द्विजोत्तम ॥ १५ ॥ तन्मण्डलयुतौ विन्दू दत्वा मध्ये संयोतिमी"..." तन्मत्स्यमुखपुच्छेभ्यः सूत्रे यत्र प्रसारिते ॥ १५ ॥ मण्डले स्पृगतस्तत्र विन्दू दत्वाऽथ विन्या