पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (पितामहसिद्धान्तः, वृद्धवसिष्ठसिद्धान्तः च).djvu/८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्पोनिष सिदान्तसंप्रदे त्रयो भवन्ति तत्त्रिस्पृग्नुः कुर्या द्विजोत्तम ॥ १३ प्राविधं याहगेव स्यात् ताहक् तत्र दिने गशो । कोव्या दिक्साघनात् तिर्यक सूत्रान्सेण्टमुन्नतम् ॥ १५ ॥ ★ दर्शयेदुन्नतां कोटिं कृत्वा चन्द्रस्य चाकृतिम् | कृष्णो षड्मयुतं सूर्यं विशोष्येन्दोस्तथा सितम् ॥ १६ ॥ दद्यादामं भुजं तत्र पश्चिमं मण्डलं विषोः । अथ वच्मि दिन श्रेष्ठ कालं तद्दयास्तयोः ॥ १७ ॥ लग्नान्तरासवः कार्या रवीन्दोः पड़भयुक्तयोः । चेदेकराभादुभयोः कार्या विवरलिप्तिकाः ॥ १८ ॥ ताभ्यो नाड्यो 'हते ताभिदुर्घगती चन्द्रसूर्ययोः । षटिभक्ते ६० फले ताभ्यां संयुतौ चन्द्रभास्करौ ॥ १६ ॥ पुनः प्राग्वत् तयोः कार्या विवरमाणसञ्चयाः । एवं यावत् स्थिरीभूताः कर्त्तव्या विवरासवः ॥ २० ॥ रवेरस्तमयाच्छु क्ले तैः प्रायैरस्तमेति हि | चन्द्रमाः कृष्णपक्षेतु सषड्मोऽक विधीयते ॥ २१ ॥ प्राग्वत् त्योच कर्तव्याः सुस्थित विवराचवः । सूर्यास्तादयं याति प्राशीस्तैः शशलान्छनः ॥ २२ ॥ अर्कन्दोषिघरमाणैः शक्ते सूर्योदयाद्भवेत् ।