पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (पितामहसिद्धान्तः, वृद्धवसिष्ठसिद्धान्तः च).djvu/८३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५६' ध्यौतिपसिद्धान्तसंग्रहे सर्वानिष्टकरः पुष्टो मुक्तकेशो महोदरः । एवं विधः समुद्भूतः संसारेऽयं समन्ततः ॥ ६॥ परिम्म्य निपत्यात्र विश्रस्यान्तर्हितो भवेत् । शुभमङ्गलकर्माणि लोकानां च विनाशयेत् ॥ १० खानदानादिकास्तत्र जपत्राद्धादिकाः क्रिया: | कदापि कुरुते मर्त्यः सुमहत् फलमनुते ॥ ११ । सूर्यग्रहे कुरुक्षेत्रे कोटिखर्णार्पो फलम् | तंत् फलं लभते पाते नानथाहजपादिना ॥ १२ उत्पाते लचगुणितं भ्रमणे कोटिसंगुणम् । मातेऽथार्बुदशुणितं पति कृतमत्तयम् ॥ १३ ॥ पातकालः सुदुर्जेयो ज्योतिःशास्त्रे द्विजोत्तम । किं दुर्जेयं सुगणकैर्गणितावपारमैः ॥ १४ ॥ यः पातसंभवं वेद स वेद परमां गतिम् । यस्मिन् ज्ञाते तु सन्ज्ञानं पूर्णं ब्रह्म सनातनम् ॥ १५॥ एकायने यटार्केन्द्र में क्रान्ती तयोयुतौ ।. चक्रे नामा वैष्टताख्यो ज्ञेयोऽसौ हिज़पुङ्गव ॥ १६॥ भिन्नायनावेकदियौ तौ चेत् क्रान्ती समें तयोः । व्यतिपातस्तदा पातो भगणार्धे तयोर्यु तौ ॥ १७ ॥ / चक्रपक्रातुल्ये वा कियट्टभागादिकोनकै । सायनार्केग्द्योगे चेत् तदा मातस्य संभवः ॥११८ ॥+