पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (पितामहसिद्धान्तः, वृद्धवसिष्ठसिद्धान्तः च).djvu/८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वृद्धवसिष्ठसिद्धान्त । अथ चक्रार्धचक्रोनाधिकलिप्ता विभाजिताः । भुक्तियोगेन लब्धं यद्दिनादि गतगम्ययोः ॥ १८ ॥ तदाऽर्केन्दोः स्फुटक्रान्ती साध्ये युग्मपदस्य च । विधोः क्रान्तो रवे. क्रान्तः पातो भाव्यधिका यदि ॥ २० ॥ 1 ऊना गतस्तदा ज्ञेयो बाममोजपदस्य च । तत्क्रान्तिजीवे गुणिते $ 01 ५७ त्रिज्यया १००० चं पृथक् पृथक् ॥ २१ ॥ " मरकान्तिज्यया५० भक्ते तच्चामे च तदन्तरम् । चन्द्रे होनं घनं कार्यं गतैष्ये पातसंभवे ॥ २२ ॥ तदन्तराशगुणिता भानुभुक्तिर्विभाजिता । 11 7 चन्द्रभुक्त्या घनशीं स्याद्रवौ भागादि चन्द्रवत् ॥ २३ ॥ तद्वत् पातफलं ज्ञेयं देयं पाते विपर्ययात् । पुन. क्रान्ती त्यो साध्ये गतैष्यत्वं विचार्य च ॥ २४ ॥ पूर्ववञ्चापविवरसंस्कृतेन्दुस्ततो रवि | पातः पुनस्तयोः क्रान्ती एवं यावत् स भवेत् ॥ २५ ॥ क्रान्तिसाम्यं भवेचन्द्रेऽधिकोने चार्धराचिकात् । एथ्योऽधिको वा पातोऽन तयोर्विवरलिप्तिकाः ॥ २६ ॥