पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (पितामहसिद्धान्तः, वृद्धवसिष्ठसिद्धान्तः च).djvu/८५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५८ ज्योतिपसिद्वान्तसंग्रहे पष्टि-६० निघ्ना हृताचन्द्रभुक्त्या लबाड नाडिका: । तामिगतैष्ये पातस्य मध्यकालोऽर्धरात्रिकात् ॥ २७ ॥ अधेटयातेप्यघटीभिरक्षा- दर्केन्दुतः क्रान्तिकलाः प्रसाध्याः । दिगेकाभेदे च तदन्तरकां हरौ भवेतां व्यतिपातयोगे ॥ २८ ॥ प्रवेशिको निर्गमकालिकञ्च तदन्यथा वैष्टतपातयोगे । तन्मानयोगार्धकलाः पुराव दभीष्टनाडीगुणिता राप्ताः ॥ २६ ॥ प्रवेशे निर्गभे पाते तयः कान्त्यन्तरे सदा । मानयोगार्धतुल्यं स्याद्दामदेव द्विजोत्तम ॥ ३० ॥ तस्मात् तत्कान्तिविश्लेष तन्मानैक्यकलादलात् । यावन्न्यूनं हि तावत् स्यात् क्रान्तिपातस्य संभवः ॥ ३१ ॥ संभूय विभ्रम्य निपल्य पूर्वं विथम्य किञ्चित् पुनरुत्थितः सन् | पुनस्तघाऽऽस्वास्य विनाशमेसि द्वेष नः कोऽपि शभानि निघ्नन् ॥ ३२ ॥