पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (पितामहसिद्धान्तः, वृद्धवसिष्ठसिद्धान्तः च).djvu/८९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पौतिषासदान्तसंग्रहे ६२ तं प्रतिष्ठाप्याडमध्ये स्वयं पर्येति भासयन् | अहङ्कारान्मनो जज्ञे मनसचन्द्रमास्तथा ॥ २४ ॥ सूर्योऽस्तेनसां राशिः शान्तबुद्धिः प्रकीर्त्तितः । तम प्रधानाम्मनसः संगजे पवनस्तत ॥ २५ ॥ ततस्तेजो जलं तस्मात् पृथिवी बसतोऽभवत् । उत्तरोत्तरहया तु गुणा भूतेषु ॥ २६ ॥ अग्नीषोमो भानुचन्द्रौ भूतानि च कुजादय. । तेको मिवियहारिवायुभ्यः क्रमशेोऽभवण ॥ २७ ॥ पुनर्वादशवाऽऽत्मानं चक्रे राशिखरूपिणम् । पुनर्नचत्ररूपेण प्तविंशतिधाऽभवत् ॥ २८ ॥ तस्यैव मनसोत्पन्ना वयं सप्तर्षया दिन | तता ब्रह्माऽनविश्वं ज्योतियक्रं त्रिरय च ॥ २६ | गुणकर्मविभागेन देवपूर्व चराचरम् । बीजरूपं द्विजथेष्ठ पुरावत् तदनुक्रमात् ॥ ३० ॥ तता ग्रहताराणां भृगोलस्य तथा विभुः । सुरासुराणां मर्त्त्यानां नागानां च तथा स्थितिम् ॥ ३१ विभागं कल्पयामास यथास्वं वेददर्शनात् । ब्रह्माण्डेस्मिन् हिनय ठ तथाऽन्येषां पितामहः ४३२ गोलाकृति तदण्डं च हैमं बह्माण्डमुच्यते । तमध्ये परिधिया व्योमकथा दिमोत्तम ॥ २२ ॥