पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (पितामहसिद्धान्तः, वृद्धवसिष्ठसिद्धान्तः च).djvu/९१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ ष्योततिपासदान्तसग्रद मयख खाटुनीरस्य सेवं कमशोऽव्ययः | यथोत्तरं च प्ररिधिन्यूनस्तया कमात्‌ ॥ ४२ ॥

लबणयितटे सौम्ये नगर्यो देवनिर्मिता: 1 भुमव्यवरलये तस्मिन्‌ प्राकारे व्यन्तसं्नकै ॥ ४२॥

दे बासुरविभागादख्य चतस्खश्च द्विणोत्तम ।

न्नोमिताः खर्सर्लादेः प्रकार द्वालतेारयो. ॥ ४४ ॥ खद्धामूपष्यश्रलये प्राच्यां वाणाद्भास्कर, १२६५} तत्त योजनं वैश्च घमक्षाटि. दिता द्विन ॥ र्‌ ॥ वतः प्राच्या हि तावरहधिरयोजनैः १२६५ सिदुपत्तनम्‌। वसन्ति तत्र सिद्दा्च महात्मष्नेा गतव्यथा ॥ &&॥ ततः प्राच्यां हि वावद्धर्योननैः १२६५ रोमपत्तनम्‌ | सोपपक्षनते लङ्का तावद्विरयोजनैः खिता ॥ ४७ ॥ प्राच्छामे हि ताभ्यक्षोत्तरः मेः सुरालय. ) तावह्र्याजत्तैरयाम्पर सुननेसर्दानवालयः ॥ ४८ ॥

तद्धे नस्क: खादुनीराव्यौ वडवानलः ।

एवं भूरत्तपादेन षटू स्थानानि निरन्तरम्‌ ॥ ४९ ग प्तहातः समसु च तद्ध: तिपत्तनम्‌ ]

तवेय सिहुनमराद्यमक्नोटिरध. सिवा ॥ ५१॥ , प्रायं भूपरिस्यं मन्यन्ते च सुरासुरा ।

नासाः समसूरसखाप्तद्वय् परस्सरम्‌ ॥ ५२ ध