पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (पितामहसिद्धान्तः, वृद्धवसिष्ठसिद्धान्तः च).djvu/९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वृदयसिष्ठसिद्धान्त | रविः । पथ मेषतुलादिस्यस्तासामुपरिगो भ्रमत्यतो न तत्रास्ति मध्यछाया द्विजोत्तम ॥ ५२ ॥ व्यचदेशस्थितैर्मचैध्रुवतारे समौक्षिते । वामदेवोभये साक्षात् सौम्यायधुवायते ॥ ५३ ॥ + पतो निरचदेशे च नाक्षांशा न मलप्रभा । लम्बकांशाच नवतिर्भवन्ति द्विजसत्तम ॥ ५४ ॥ सुरासुरासुभये ध्रुवतारे खमध्यगे । तत्राचांशाच नवतिर्लग्वांशाः पूर्णमेव हि ॥ ५५ ॥ ( ६५ भ्रमत्यनं वियति ज्योतिश्चक्रं ध्रुवातिम् | प्रवहानिलमदं च जलयन्त्रमिष दिन ॥ ५ ॥ निरवदेशतः सौम्ये नरो याति यथा । ॥ तथा तथा ध्रुवः सौम्यः चितेरुञ्चगतो भवेत् ॥ याम्मत्रुचच्चैष तथा याम्यभूवलयादधः । एवं याम्ये नरो याति यथा याम्यध्रुवोच्छ्रतिम् ॥ ५८ ॥ ध्रुवोन्द्र तिवशादेव देवभागे पलांगकाः । तहीना नवतिर्याम्या लम्वकांशा द्विजोत्तम ॥ ५८ ॥ तथैव दैत्यभागे व सौम्या याम्यध्रुवोच्छतेः । पर्धागा लम्बकांघाय भवन्ति द्विजसत्तम ॥ ६ ॥ प्रभोष्टयोजनाभ्यस्ता नवति ८व्य विभाजिता । ch ५७॥