पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (पितामहसिद्धान्तः, वृद्धवसिष्ठसिद्धान्तः च).djvu/९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. ज्योतिषसिद्धान्त संग्रहे ६८ शतक्रतुश्च ज्वलनो यमो रक्षोऽस्युपो मरुत् । भशोधश्चेति पतयः पूर्वादीनां दिशां क्रमांत् ॥ ८० ॥ अघ श्रीविष्णुचरणाधिष्णुपादोदको च्युता । विष्कम्माचलतो मेरौ चतुर्धाऽस्माद्विजोत्तम ॥ ८ ॥ भद्राश्ववर्षे शीताख्या चक्षु: स्यात् केतुमास्तके | भारतेऽलकनन्देयं कुरुवर्षे च भद्रिका | ८२ ॥ ऐन्द्रं कसेरुसंज्ञं च ताम्बप गभस्तिमत् ।' कुमारिकाखयं नागं च सौम्यं वारुणसंज्ञकम् ॥ ८३ ॥ गान्धर्षमिति खण्डानि नव ज्ञेयानि भारते । कुमारिकाखये खण्डेऽस्मिन् स्थिता वर्णव्यवस्थितः ॥ ८४ माहेन्द्रशक्लिमलया पंचकः परियात्रकः । सच्चाचलो विन्ध्यगिरिरिह सप्तकुला चलाः ॥ ८५ ॥ अथ सूर्योदयो यत्र तत्र पूर्वा दिगोरिता । अस्तं यात्यपरा तत्र तन्मत्यादखिला दिशः ॥ ८ ॥ तस्मात् सुरालयो मेरुः सौम्य दिक्स्यः सदा स्थितः । सर्वेषां याभ्यभागस्था पौर्वे नरकदानवाः ॥ ८ ॥ साक्षात् प्राची तु यत्र स्यादुदयो विपुवहिने । यत्रास्तं पश्चिमा सा. तु तन्मत्स्येभ्योऽखिला दिशः ॥८॥ यदा लहापुरे भानोरुदयो भवति दिन । मध्याहो यमकोद्यां च सूर्यास्तं सिपने ॥ ८ ॥ " .