पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (पितामहसिद्धान्तः, वृद्धवसिष्ठसिद्धान्तः च).djvu/९७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ज्योतिपसिान्तसंग्रहे सर्वत्र विषुवद्भानु. ध्रुवयोरन्तरं सदा । नवव्यंगा १० उदकूक्रान्तौ पट्पयं-ह्ह् शान्तरं परम् ॥ १०० ॥ याम्येऽथ परमक्रान्तावन्तर ध्रुवर्ययोः । वेदभूभूमि- ११४ भागाश्च सर्वदेशे द्विजोत्तम ॥ १०१ ॥ यस्माद्यथा यथा सौम्ये नरो याति तथा तथा । ध्रुवौञ्चचं सौम्यतारोच्यं याम्यतारकनीचता ॥ १०२ ॥ घटूपष्टिभागाचे देशे सौम्ययाम्यायनान्तरे । अमन्तं तरणिं पश्येद्ध्रुवस्स परितो द्विज ॥ १३ ॥ यावत् पष्टिघटोस्त तस्मात् षष्टिघटीदिनम् । तथा याम्यायनान्तेऽक भूनत्ताधःस्थितः ॥ १०४ ॥ यतः पष्टिघटीर्याव दत्तस्तत्र निशा मता । नाडीपष्टिमिताऽन्यस्मिन् दिने वृद्धिचयौ तथा ॥ १०५ ॥ तत्रापि विपुवज्ञानो नाडीविंशद्दिनं भवेत् । "मेषान्तेऽके सपादं च गोग्नि-३८ | १५ नाडोमितं दिनम् ॥ १०६ ॥