पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (पितामहसिद्धान्तः, वृद्धवसिष्ठसिद्धान्तः च).djvu/९८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वृद्धवसिष्टसिद्धान्तः | हपान्ते दिनमानं च नाडिकाः सप्त सागरा: ४७ | ३८ । तत्रैव च द्विजथेष्ठ अष्टविंशत् पलानि च ॥ १०७ ॥ रसाद्गाक्षान्तरालोऽहोरात्रं षष्टिघटीमितम् । सौम्ययाम्ये तद्ग्रेऽचे दिनरात्रिविचित्रता ॥ १०८ ॥ निरवादाण सप्ताङ्क - ८७५ योजने विषये दिन भवन्ति पलभागाच सत्र्यंशा नन्दरासभा : ६६ | २० | १०६ ॥ तत्रा देवभागे च धनुर्मकरसंस्थितः । न दृश्यते दैत्यभागे मिथुने कर्कटे स्थितः ॥ ११० ॥ निरघात् खसभूचन्द्र- योजने विषये तथा । सय १५ वांशास्तत्र भानुर्न देखते ॥ १११ ॥ देवभागे तो चिकादिराशिचतुष्टये | तथैवामुरभागे च कृपादो भचतुष्टये ॥ ११२ ॥ श्रय मेरो भचक्रायें मेषादेर्भास्कर मुराः । सुत्र्यं भ्रमन्तं पयन्ति सकृदेवोदितं रिन ॥ ११ ॥ t