पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (पितामहसिद्धान्तः, वृद्धवसिष्ठसिद्धान्तः च).djvu/९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७ एरौतिपातियान्तसंग्द

ठलारदथ्य भचक्रा्धे न थण्यन्ति तथा रविम्‌ ।

सशंदेव्रोदितं दैद्या भमन्तसपसव्यगम्‌ ॥ ११४ ॥ मेषादौ च सुराः सवे पश्यन्दर्धारितं रचिम्‌।

तदाऽष्पप्तमितं रत्यास्तुलाद्ै च विपर्ययः ॥ ११५ ॥

विपर्ययादतस्तेषाम होरां भवेट्दिन् ।

सौरवषमितं तत्‌ स्याद्‌दिनराध्रिदलतेऽयने ॥ २१६ ॥

विषुषैऽच दिने कुज्यएमावः सूर्योदयं यतः ।

साक्तात्‌ मच्यासन्यदिने द्युदयः कज्यकावभात्‌॥११७) मेपरदेः मलं चर्यो भ्रमव्युत्तरसच्चरात्‌। . व्याघुव्य कर्बाटादेश दचिणगभिसुश्वं गतः ॥ १९८ ॥ अरभरयुत्तरगोलेऽच तुखष्दे द चिष्ए चरन्‌ 1

भमल्येवं खगादे चच व्याघचार्को द्युदरूसुखः ॥ ११८ । अक्रान्तियादेवे दिनसाचिमितिमेवेत्‌ |

यथोत्तरं रवि ति दिनहद्धस्तथा भवेत्‌ ॥ २२० ॥

रातेह्पे सोऽय वा याम्यमर््ो याति यथा |

प्दिनदसो निश हुः पाच्यं दिननिन्ने समे" ॥५२१॥ देवभागे दिननि्ोः चयषदौ यदा तदा |

दियो दिननिोर्दव्यमागे द्विजोत्तम ॥ १२२ ॥ गोष््र्ता निकटे मानुरायाति द्वि सत्तम । ॥ यत्ततो देषभारोऽत्र गीप्रे तोवकयो रषिः ॥ १२३॥