पृष्ठम्:तत्त्वसङ्ख्यानम्.djvu/४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितं तत्त्वसङ्खन्यानम् श्रीमद्राघवेन्द्रतीर्थश्रीपादविरचितटिप्पण्या श्रीश्रीनिवासतीर्थविरचितटिप्पण या च सहितया श्रीमद्विजयीन्द्रतीर्थ, श्रीमत्सल्यधर्मतीर्थ, श्रीरोट्टिवेङ्कटभट्ट, श्रीकेशवाचार्य, काशीश्रीतिम्मण्णाचार्याणां टिप्पणीविशिष्टांशैः संयोजितया श्रीमज्जयतीर्थश्रीचरणप्रणीतटीकया संवलितम् श्रीमद्यासराजगुरुसार्वभौमविद्याकर्णाटकसिंहासनाधीश्वर श्रीमद्विद्याप्रसन्नतीर्थश्रीपादानुगृहीताग्रिमवचनेन भूषितम् श्रीरा मकृष्णप्पद्वैतवेदान्तपाठशालापर्यवेक्षकेण विद्याविशारद न्यायवेदान्तचूडामणि श्रीमागडिरङ्गनाथाचार्येण सम्पादितम् सच्छास्त्रप्रवचनरत्नादिबिरुदालड़तानां श्री बि. वेङ्कटेशाचार्याणां मूलटीकयोराङ्गभाषापरिवर्तनेन विलसितम्