पृष्ठम्:तत्त्वसङ्ख्यानम्.djvu/५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

34 पञ्चतत्वानीति कथयन्ति । महदादीनि पञ्चविंशतिस्तत्वानीति निरीश्वरसाख्याः कपिलादयो मन्यन्ते । ईश्वराधिकानि तानि षडिंशति स्तत्वानीति सेश्वरसाङ्खयानां पतञ्जल्यादीनां राद्धान्तः । अशेषविशेषप्रत्यनीकं चिन्मात्रं शुद्धं ब्रहौकमेव तत्त्वमिति जीवे श्वरैक्यवादिनां मध्ये मायावादिनो वदन्ति । द्रव्याद्रव्यभेदेन द्विविधं तत्त्वमिति रामानुजीयानां मतम् । विलम्बितं नृत्यवाद्यादि तत्त्वमिति नाट्यशास्त्रज्ञाः प्रतिपादयन्ति । चेतः स्वरूपं तत्त्वमिति काव्यवासना वासितान्तरङ्गाणां निर्णयः । “मद्य मांसं तथा मत्स्यो मुद्रा मैथुनमेव च । पञ्चतत्त्वमिदं प्रोक्तं देवि निर्वाणहेतवे मकारपञ्चकं देवि देवानामपिदुर्लभ'मिति शाक्तानां मतम् । “गुरुतत्त्वं मन्त्रतत्त्वं मनस्तत्त्वं सुरेश्वरि । देवतत्त्वं ध्यानतत्त्वं पञ्चतत्वं प्रकीर्तितम्' इति केचन वैष्णवाः समामनन्ति । “प्रमाणप्रमे यसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादजल्पवितण्डाहेत्वा भासच्छलजातिनिग्रहस्थानानां तत्त्वज्ञानान्निःश्रेयसाधिगमः ?’ इति गौतमीया आडु । * धर्मविशेषप्रसूतात् द्रव्यगुणकर्मसामान्यविशेष समवायानां पदार्थानां साधभ्र्यवैधम्र्याभ्यां तत्त्वज्ञानात् निःश्रेयसाधि गम इति वैशेषिकदर्शनम् । अनन्तकल्याणगुणपरिपूर्णस्य विष्णोः सर्वोत्तमत्वं प्रतिपादयितुं बद्धाद्रोः श्रीमदानन्दतीर्थभगवत्पादाचार्याः * स्वतन्त्रमस्वतन्त्रञ्च द्विविधं तत्त्वमिष्यते ? इति परममङ्गलरूपं स्वतन्त्रतत्वमादौ निर्दिश्य प्रामाणिकं तत्वप्रभेदमुपादिशन् । तेषु च श्रीमद्वादरायणसम्मतार्थ समलङ्कतं दोषलेशानास्कन्दितं वेदान्तमीमांसाशास्त्रनिर्णतार्थप्रकाशकं संक्षिप्ताक्षरं विपुलगम्भीरार्थे मध्वतन्त्रन्तु सर्वातिशायितया जागर्तीति श्रीमज्जयतीर्थश्रीपादैः तत्त्वसङ्कयानटीकायां सप्रमाणं निरणायि । तत्रेदं प्रकाश्यते सटिप्पणटीकासमलङ्कतै तत्त्वसङ्खयाननामक प्रकरणग्रन्थरलम् । अस्य खलु निर्मातारः प्रधानवायुदेवस्य तृतीयाव