पृष्ठम्:तत्त्वसङ्ख्यानम्.djvu/६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

39 कुर्वन्ति' इत्यादिना साङ्कयादिमतान्तरराणिचानूद्य मूलोतैवकाराभिप्राय स्पष्टीकरणपूर्वकं तन्निराकरणमासूच्य साशङ्गं ‘स्यादेतदेवं यद्यशाशिनो र्विकारविकारिणोर्वा अत्यन्तभेदः स्यात् । न चैवमित्यन्यत्रोपपादितम् इत्यन्तेन ग्रन्थेन यन्नित्यानित्यप्रभेदान्तरप्रदर्शनं तत्संम्प्रतिपन्नप्रमेय परिशीलनचतुराणां व्यवसितमतीनां चित्तं चकितीकुरुते । ग्रन्थान्तेच श्रीमट्टीकाकाराः अवान्तरानेकभेदभिन्नसमस्तजगत्स र्जनादिकं यथायोग्यं यस्माद्भवति, तस्य प्रभोरनन्तकल्याणगुणपरिपूर्णस्य श्रीमन्नारायणस्य स्वरूपप्रमितिप्रवृतिष्वपरायत्तं स्वातन्त्र्यं मूलकृत्सम्मतं सम्यगुपपाद्य तप्रीतिप्रार्थनया तत्त्वसङ्खयानविवरणनामकमिमं टीका ग्रन्थमुपसमहाषुः । एतन्मुद्रणोपयुक्तप्रतिकृतिनिर्माणे रामकृष्णप्पद्वैतवेदान्तपाठ शालाध्यक्षमहोदयाः सच्छास्रप्रवचनरत्रं माध्वभूषणं, शास्रनिधिः रात् बहदूरु इति बिरुदालङ्कता. श्रीमन्तो िव. वेङ्कटेशाचार्याः मां न्ययू युजन् । प्रतिमुद्रणं व्यत्यस्तांशानां वारं वारं परिशोधने साहाय्यं ममातीव कृतवतां तेषामुपकारं स्मारं स्मारं अभिनन्दामि तेभ्यो अर्प यामिचानन्तान् धन्यवादान् एतैरेवमहाशयैः तत्त्वसङ्कयानटीकाभिप्रेतार्थसङ्ग्राहक आङ्गभाषा - . परिवर्तनं व्यरचिव । तदपि अस्मिन्नेव ग्रन्थे समायोजीत्ययं विचार श्रेतस्तोषयति विमर्शकाणामित्यत्र नास्ति कश्चित्संशयः । एतन्मुद्रणकॉर्यादारभ्य आपरिसमाप्ति सोत्साहं मां प्रोत्साह्य तदुपयुक्तसौकर्य निश्शङ्क कृतवतां औदार्यगुणसम्पन्नानां रामकृष्णप्प पाठशालाकार्यदशिनां श्री बि. एस्. प्राणेशरायमहाशयानां अहं नितरां कृतज्ञोऽस्मि ।