पृष्ठम्:तत्त्वसङ्ख्यानम्.djvu/६५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

42 अखतन्त्रभावेषु अचेतनं त्रिविधम् । अचेतनविभागः (1) नित्याः वेदाः (2) नित्यानित्यम्-पुराणानि, कालः, प्रकृतिः इति त्रिविधम् । (3) अनित्यम्-द्विविधम् () असंसृष्टम् महत्तत्त्वम् एकम् अहङ्कारतत्त्वम् एकम् मनस्तत्वम् एकम् ज्ञानेन्द्रियाणि पञ्च कर्मेन्द्रियाणि पञ्च तन्मात्राः पश्च आहत्य चतुर्विंशतितत्वानि (i) संसृष्टम् ब्रह्माण्डं, तद्वतश्च समस्तम् । अखत्त्रेषु अभावस्त्रिविधः (1) प्रागभावः (2) प्रध्वंसाभावः (3) सदाभावः (अत्यन्ताभावः)