पृष्ठम्:तत्त्वसङ्ख्यानम्.pdf/10

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

O तत्राद्ये-श्रीमद्भिः विजयीन्द्रसंयमीन्द्रैः, तुङ्गभद्रनिम्नगातटस्थमन्त्रा;Samskritabharatibot (सम्भाषणम्)लयक्षेत्रमषिक्सच्ट्रीमद्वाघवेन्द्रतीर्थश्रीचरणानां प्राचार्ये, या अप्पय्यदीक्षितसमकालै, वादेन ग्रन्थप्रणयनादिभिश्व विष्णोः तीर्थानां परिचयः 妙 {--- सर्वोत्तमत्व जीवेशयोर्भदादिकं च सुदृढ़ घण्टाघोषेण च निरूपितवद्भिः, '* चातुर्यैकाकृतियैश्चतुरधिकशतग्रन्थरलप्रणेता ...... इत्युक्तरीत्या-चतुरधिकशतग्रन्थप्रणेतृभिर्मुनिवर्यैः प्रणीतम् ॥ एते चाचार्या: षोडशे शतके (1614-1895 A. D.) अलंडुर्वति स्म दक्षिणदेशम् ॥ प्राप्ते युक्त वयसि कृतोपनयनसंस्काराः, अधीततर्कव्याकृतिजैमिनीयतन्त्रा - अधिगतसर्वतन्त्रभ्यः वेदान्तसाम्राज्याभिषिक्तेभ्यः श्रीमञ्चन्द्रकाचार्या इति स्यातिमापन्नभ्यः श्रीमद्वयासे.जतीर्थश्रीपादेभ्यः, 'पड़बारं व्यासराजेन्दुमुखाच्छूत्वा विशेषत:। मध्वशास्त्रार्थसारं तु व्याचक्षाणं निजान् प्रति | नवकृत्वो न्यायसुधां व्यासतीर्थपयोनिधे: ।। उधइत्य पीतवन्तं च नाकीन्द्रमिव सन्नुतम्।" इति प्रमाणतः-सत्सिद्धान्तमधीत्य श्रीसह्मजातीरपरिसरविराजमानकुम्भघोणास्त्र्यक्षेत्रवर्यमधिवसन्तः श्रीमद्भगवत्पादानां सिद्धान्तप्रवचनमकुर्वन् ॥ द्वितीयं तु व्याख्यानं - पाणिन्यादितन्नाभिज्ञैः श्रुत्यन्तविद्याविशारदैः श्रीरोट्टीवेङ्कट- महनीयशीलै: श्रीरोट्टीवेङ्कटभट्टोपाध्यायैर्विरचिर्त विशूद्दानपरिचयः; विदिषूणां महदुपकरोतीति न बहु वक्तव्यम् । 3 MW- Mö एते च पण्डितवराः कश्चन कालं श्रीमदुत्तरादिमठे भगवत्कैङ्कर्यपरास्सन्तः, पश्चाद्वाराणसीवासिभ्योऽधीतगौतमीयादितन्त्राः श्रीमदुत्तरादिमठाधीशवयेंभ्यो वेदान्तेष्बधीतिन:, दक्षिणापथे आम्रावतीतींरे कसिंधन ग्रामे कृतबासा भुवं भूषयन्तोऽवर्तन्त प्रवचनपराः । एषां जीवनसमयस्तु संसदश