पृष्ठम्:तत्त्वसङ्ख्यानम्.pdf/11

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शतकमिति वदन्ति चरित्रवेदिनः ॥ अत एव तात्कालिकानां, विद्वन्मण्डलमण्डनायमानानां, लोकविश्रुतयश:प्रभावविशिष्टानां, ! आर्याचार्या' इत्यपरनामघेयानां मूलपुरुषाणां नृसिंहाचार्याणां स्तुतौ--- रोट्टीपदोपपद-वेष्टभट्टसूरि: श्रुत्वा सुधार्थमुपभिति यदरित तम्। अस्तौसमीपमुपगम्य सभासु तसै श्रीमन्नृसिंह्मगुरवेऽस्तु मम प्रणामः ॥ इति 'आर्याचार्यगुणमालास्तवे' एषामाचार्याणां स्मरणेन तत्समकालिकत्वमिति निर्णेतुं शक्यते ॥ 举 प्रन्थस्यास्य परिशोधनकर्मणि प्रवृत्तस्य मम एकैव समुपलब्धा लिखिता : . मातृका। तत्रापि कचित्। कचित् लेखकानवधानजार्त पौर्वापर्य 8 (3. MMM. एतन्मातृकाकोशविश्राणनेन चोपकृतवद्भयः विद्यागुरुभ्यंऽस्मच्छृशुरपादेभ्यः, षटूत्रिंशत्संवत्सरान्नैव महाकलाशालायां व्याकरणप्रधानाध्यापकपदवीमलबृत्य, सांप्रतं विश्रान्तेभ्यः वार्धकेऽप्यस्मिन् वयसि नितान्तं निगमान्तदर्शनदर्शनैकमुख्यवृत्तिभ्यः, इदानीं पद्मसरोवरं (Tiruchanur) पुरमधिवसद्भयः, आर्याचार्यकुलावतंसानां भुवनभूषितानां 'वैयाकरणकेसरी'त्यादिबिरुदभाजां महामहोपाध्याय-व्याकरणं-श्रीमुर्ण सुब्बरायाचार्याणा-मात्मजेभ्यः मध्वसिद्धान्त भूषण-महामहोपाध्याय-व्याकरणं-श्रीमुष्णं श्रीसेतुमाधवाचार्येभ्यः (Maha mahopadhyaya Vyakaranann Srimushnam Sri S. Sethumadhava chatya, Rtd. Prof. Sri Venkateswara Sanskrit College, Tirupati). नितारां नतिपरम्परामर्पयामि । इदमिदानीमतीव प्रमोदस्थानम्-यदसिंध कालेऽपि कली, अभिवर्ध ````````````मानेऽपि नास्तिकप्रचारे, अत्रत्यदेवस्थानाधिकारिणः धर्मकर्तृ triq: 邻 8W. सहसभ्यः (Board of Trustees, Tirumala-Tirupati Devasthanams, Tirupati.) तथा-सायपि कार्यान्तरभारे एतादृशे महति