पृष्ठम्:तत्त्वसङ्ख्यानम्.pdf/12

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

2 कर्मणि नितान्तमुत्साहक्न्तः, स्वीयेभ्यः उत्साहमुत्पादयन्तश्च प्राच्यकलापरिशोघनालयाध्यक्षाः, आजानपूतसद्वैशजातानां नानातन्त्रस्वतन्त्राण महामहोपाध्याय परवस्तु श्रीरङ्गाचार्यखामिनां पैत्त्राः, श्री परवस्तु वेङ्कटरामानुजस्वामि

  • RTRIT (Sri P. V. Ramanujaswamy, M.A., Director, Sri Venkateswara oriental nstitute) Toaroorov", वेदवेदान्तादिधर्मप्रतिपादकसिद्ग्रन्थरत्नप्रचारबद्धदीक्षाः -- भत्तयेकगम्यस्य भक्तपरायणस्य स्बाश्रितसकलभक्तजनताऽभीष्टप्रदानकामधेनोः सकलकल्याणगुणाकरस्य भगक्तिः श्री श्रीनिवामस्य दिव्यभण्डागारद्रविणेन एतादृशसत्कार्याण्याचरन्तीति नैव वक्तव्यं विशेषतो विपश्चिदपश्चिमानामिति ॥

अस्मिन् ग्रन्थोपस्कारकर्मणि मां प्रेरितवतां महाशयानां मामकीना हार्दिक धन्यवादाः ॥ इदमन्यच्च महत्प्रमोदस्थान- यदस्मिन् जय ' वत्सरे श्रीम **ज्जय' तीर्थानां परमपावनोऽयं प्रबन्धस्तेषां पुण्यदिनेऽस्मिन् सम्प्रकाश्यतेऽत्रेति ॥ ग्रन्थमेनं सश्रद्धं सम्यङ्मुद्रितवतां श्रीदेवस्थानमुद्रणालयाधिकारिणां तथा तत्कार्यकराणश्च सर्वदा कृतज्ञो भवामि ॥ ग्रन्थेऽस्मिन् मनुजमात्रसाधारणेन प्रमादादिना अङ्कनदोषेण वा 'गच्छतः स्खलन' न्यायेन दोषान् समुपलभ्यमानान्, गुणग्रहणेकपक्षपातिनो विद्वरेण्या: 'गुणदोौ बुधो गृङ्न्' इति सूतिमनुसृत्य परिशोध्य, मामनु गृह्णन्त्विति साञ्जलिबन्धं सप्रश्रयं प्रार्थये ॥ । श्रीकृष्णार्पणमम्तु । इति श्रीवेङ्कटेश्वर- विषुषामनुचरः प्राच्यमहाकलाशाला, तिरुपति, रा. राममूर्तिशर्मा श्रीजयाषाड-कृष्ण पक्रमी S Ringsfresqq.;