पृष्ठम्:तत्त्वसङ्ख्यानम्.pdf/13

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमत्-आनन्दतीर्थ भगवत्पादविरचित ॥ तत्त्वसङ्खयानम्॥ GSAT स्वतन्त्रमस्वतन्त्रञ्च द्विविधं तत्त्वमिष्यते । स्वतन्तो भगवान विष्णुर्भावाभावी द्विधेतरत ॥ प्राक्प्रध्वंससदात्वेन त्रिविधोऽभाव इष्यते । चेतनाचेतनत्वेन भावोऽपि द्विविधो मतः ॥ दुःखस्पृष्ट तदस्पृष्टमिित द्वेधैव चेतनम्। नित्याऽदुःखा रमाऽन्ये तु स्पृष्टदुःखास्समस्तशः ॥ स्पृष्टदुःखा विमुताश्च दुःखसंस्था इति द्विधा । दु:खसंस्था मुतियोग्या अयोग्या इति च द्विधा ॥ देवर्षपितृपनरा इति मुक्तस्तु फ्बधा। एवं विमुक्तियोग्याश्च तमोगाः सृतिसंस्थिताः ॥ इति द्विधा मुक्त्ययोग्याः दैत्यरक्षःपिशाचकाः । मल्र्याधमाश्चतुधैव तमोयोग्याः प्रकीर्तिताः ॥ ते च प्राप्तान्धतमसः सृष्ट्रैर्मह्यं इति द्विधा । नित्या-त्यविभागेन तिघेवाचेतन मतम् ॥ नित्या वेदाः, पुराणाद्याः कालः प्रकृतिरेव च । नित्यानित्यं त्तिधा प्रोक्तमनित्यं द्विविधं मतम् ॥