पृष्ठम्:तत्त्वसङ्ख्यानम्.pdf/35

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तत्त्वसङ्खयानटीका १९ विभागविरोधश्च । अतो द्विविधमित्युक्तम् । ततश्च खतन्त्रमप्यनेक स्यादित्यत 'इदमुक्तम् । अथवा स्वतन्त्रास्वतन्त्रभेदेन तत्त्वद्वैविध्यमङ्गीकुर्वाणा अपि साङ्खयादयः प्रधानादिकं स्वतन्त्रतत्त्वमातिष्ठन्ते । तन्निरासायेदमुदितमिति ॥ 1. इदमुक्तमिति । स्वतन्त्रो भगवानित्युक्तमित्यर्थः । एतदुक्तौ तु स्वतन्त्रान्तरस्य सत्वे प्रमाणाभावेन न तस्यानेकत्वप्रसङ्ग इति भाव: । श्री विजयीन्द्रतीयर्गः ।। प्रातै द्वित्क्यौत्सर्गिकव्यक्त्यन्वयबलात् स्वतन्त्रव्यक्तिवत अस्वतन्त्रव्यक्तरेकैव स्यादित्यर्थ: । किंमतो यद्येवमत आह-तथाचेति । प्रमाणाविरोधश्रेति । अस्वतन्त्रव्यक्तिभेदसैंयव प्रमीयमाणत्वादित्यर्थ: | द्विावधधिन्युलमिति । 'तथाच पूर्वोक्ताबाध त्' प्रकार एव द्वित्वान्वयो न व्यक्तावित्यर्थः । स्वतन्त्रो भगवान् विप्णुरित्यतदेवावतारयितुमाह – ततश्चेति ॥ व्यक्तौ द्विधान्वयाभावे अस्वतन्त्रव्यक्तिवत् स्वतन्त्रव्यक्तिरप्यनेका प्रसज्येतेत्यर्थ: । स्वतन्त्रो भगवान् श्री वेङ्कटभट्टाः । इत्यतत्पूजार्थमिति व्याख्यातम् । अत्र पुन: स्वातन्त्र्योपiाद कश्यान्यस्याभावात् तदुपपादकमेव तदिति भावः ! मा भूदन्यदस्वतन्त्रमित्यध्याहार इति भावेन प्रकारान्तरेण व्याचप्टे - अथवा द्वै तत्वे इत्यादिना । परतन्त्रमिति ॥ स्वतन्त्रमिवास्वतन्त्रमपीत्यर्थः । प्रसज्येतेति । द्वित्वस्य प्रायेण स्वाश्रययोः 'व्यक्तयैक्य एव " प्रयोगादिति भावः । अतो द्विविधमिन्युक्तमिति । प्रकारद्वित्वेन प्रकारिद्वित्वासिद्वावपि प्रकारद्वित्वेन[क्श्यं प्रकारिद्वित्वसिद्धेः । अनुक्वैव प्रकारिद्वित्व प्रकारद्वल्वोक्त: प्रार्थवान्न(भेदसद्धावसूचनार्थत्वात्, तत्सूचनार्थ द्विविधमिल्युक्तमिति भावः । स्वतन्त्रभपीन । अस्वतन्त्रमिव 1. प्रत्यक्षादिप्रमाणेत्यर्थः । ?. प्रत्यक्षादिना ज्ञायमानत्वे चेत्यर्थः । * स्वतन्त्रैकत्वाऽस्वतन्त्रानेकत्वग्राहकप्रमाणबाधादित्यर्थः । 4. प्रकार एव = विधाशब्दार्थप्रकार एत्र । समासघटकस्वोत्तरपदार्थान्वयस्यैव स्वाभाविकत्वादिति भावः । ६. द्वित्वाश्रयव्यक्तेरेकत्व एव, न त्वनेकत्वे इत्यर्थ; । ततश्च स्वतन्त्रमेको परतन्त्रमेकमित्येव स्यादिति भावः । 6. द्विशब्दप्रयोगादित्यर्थ: !