पृष्ठम्:तत्त्वसङ्ख्यानम्.pdf/36

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Ro द्विविधमित्युक्तया परतन्त्रतत्वमवान्तरभेदवदिति स्रुचितम्, तत्कथं ? तत्राह - भावेति ।। * भावाभावौ द्विधेतरत्” ॥ इतरत्, स्वतन्त्रात् । अस्वतन्त्रतत्वं द्विधा । कथम् ? भावोऽभावश्चेति । श्री विजयीन्द्वतीथः । विष्णुरित्युक्तै बीजान्तरमाह– अथवेति । पूर्वोक्तत्य स्वातन्व्यस्य स्वप्रमि. त्यादौ परापेक्षत्वेन बाधितत्वात्, अन्यादृशस्य चास्मदनभिमतत्वादिति भावः । द्विविधमित्युक्तयेति । व्यक्तावैत्सर्गिकद्वित्वान्दयस्य "विधागतत्वाभिधानेनेत्यर्थ: । इतरदित्यग्य भिन्नार्थकत्वेन भेदप्रतियोगिनमाह— स्वतन्त्रादिति । भावाभावावितरदित्युक्त 'प्रत्ययोपस्थापित द्वित्वस्य प्रकृत्त्यर्थभूत'व्यक्तावन्वयस्य श्री वेङ्कटभट्टाः । स्वतन्त्रमपीत्यर्थ: { इदमुक्तमिति । स्वतन्त्रो भगवान् 'विष्णुरेक एवेत्युक्तमित्यर्थः । एतेनास्वतन्त्रमिव स्वतन्त्रमप्यवान्नरभेदवदिति द्विविधमित्यनेनोक्तु” ' स्वतन्त्रो भगवान् विष्णु' रित्यनेन स्वतन्त्रव्यक्तरेकत्वोक्तै' म्ववचनब्याहनिरित्यपास्तम् | भावानवबोधात् । न हि प्रकारद्वैविध्योक्तिः प्रकारिणेप्यवान्तरभेदस्य वाचिका, येन 'द्विविध' मित्त्युक्या स्वतन्त्रस्याप्यवान्तरभेदो वचनवृत्त्योक्तस्स्यात् । नापि प्रकारद्वैविध्योति: प्रकारप्रकारिणो: अदान्तरभेदस्य व्याप्यम् । येन द्विविधमित्युक्त्या स्वतन्त्रयाप्यवान्तरभेदोऽप्यर्थादुत्तम्स्यात् । किन्तु आश्रययोर्व्यक्त्यैक्यप्रापकप्रकारिद्वित्वमनुक्ता ‘ द्विविधमि 'ति प्रकारद्वित्वोक्तिः प्रकार्यवान्तरभेदस्य सूचिकैव, सा चापवादाभावे प्रकारिणोऽशेषस्यावान्तरभेदं सूचयति- यथा ‘भावाभावैी द्विधेतर' दित्यादी । सति स्वपवादे अपवादविषयातिरिक्तेऽवान्तरभेदसूचनेनाप्युपपन्ना, नापवादविषये अवान्तरभेदं सूचयति । यथा 'दु:खम्पृष्ट तदस्पृष्टमिति द्वेधैव चेतन ' मित्यादी ' तथा च कुत: स्वोतिविरोध इत्यादि ! 1. विधापदार्थप्रकारगतेत्यर्थ: । 2. औप्रत्ययोपस्थापितेत्यर्थ:। 3. भावाभावपदार्थो ।। 4. इदं कण्ठतो नोक्त, भगवत्त्वविशोषणादृक्तप्रायम् । निरवधिकैश्वर्या दिमतोऽन्यस्याभावादिति ज्ञेयम् ।। 5. द्विविधपदबोधितप्रकारानेकत्वस्य शब्दतः प्रतीयमानत्वेन प्रकारभेद उक्त इति शङ्कितुराशयः ।। 6. एकत्वेति । भगवानिति विशवणसामथ्यादेिकत्वलाभोक्तौ ।