पृष्ठम्:तत्त्वसङ्ख्यानम्.pdf/37

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अभावप्रतीतिभवप्रतीत्यधीना नति द्देशः । प्रथमप्रतीतावस्तीन्युपलभ्यते :- स " भावः । यश्च प्रथमोपलब्धौ नास्तीति प्रतीयते सोऽभावः । कुत ऐतत? खरूपेण हि 0LLSLLLLS S SMSqq SASqS EEGSLCSiSCS LSLSL AASLSLLLSLSkkkkSSLLSGSLLSkkSkkSLLSLLkLk LGSLSLLTLLLLLLLLSMMM श्री विजयीन्द्रतीर्थाः । औत्सर्गिकस्य बाधात् योजनाप्रकारमाह-अस्वतन्त्रमित्यादि । प्रथमं विधायां द्वित्वान्वयाभिधानन भावाभावावित्यत्रपि 'सामानाधिकरण्यात् प्रकार एव द्वित्वान्वये तात्पर्यादिति भावः । अभावप्रतीतिरिनि । अभावत्वप्रकारकप्रतीतेभर्गवज्ञानप्रयोज्यत्वनियमादित्यर्थः । उद्देशक्रमात् क्रमेण भावाभावय - - - श्री वेङ्कटभट्टाः । न चैवं *द्विविधमित्युक्त्या स्वतन्त्र'{{तन्त्रयोरवान्तभेदंऽस्तीति सूचितम् । तत्र स्वतन्त्रप्रमेयमेकमेवेत्युक्तमिति तत्वविवेकटीकोक्तिः कथमिति वाच्यम्--- तस्यापि स्वतन्त्रपरतन्त्रयोर्मध्ये अवान्नरभेदोऽस्तीति सूचित मत्येबै व्याख्येयत्वात् । अत एवात्र *वक्ष्यति - ' द्विविधमित्युक्त्या परतन्त्रमथ्रान्तरभेदवदिति सूचित 'मित्यवधेयम् । तन्निरासायेति । 'न च कर्मविमाम्लकालगुगा'प्रभृतीशमचिन्तनु त;ि यतः' इत्युत्तरीत्या प्रधानादिस्वातन्व्यनिरासाय ' स्वतन्त्रो भगवान् विष्णुरेक एवेन्युक्त' मित्यर्थ:। मृले इतिशब्दोऽध्याहार्य इति भावेनाह - अभावश्रेतीति ॥ ननु अभावविलक्षणत्वादिना भावप्रतीतिरपि अभावप्रतीत्यधींनेत्यात आह-- 'नियमेनेति । न च प्रागभावप्रध्वंसप्रतीते: प्रतियोगिग्रूपभावप्रतीत्यधीनत्वेऽपि अत्यन्तासत्प्रतियोगिकात्यन्ताभावस्य प्रतीतिः कथं भावप्रतीत्यधानेनि वाच्यम् । तत्त्राप्यप्रसक्तस्य प्रतिषेधायोगेन प्रसक्तश्च भ्रान्निरूपनया अधिष्ठानज्ञानरूपभावप्रतीत्यधीनत्वादिनि भद: । ननु किं प्रतीतौ प्रथमं योऽस्तं त्येवं प्रथमग्रहणं कालविशेषणमभिप्रेतम् ? कि प्रथमा या प्रतीतिरिति प्रतीतिविशेषणमू ४ नाद्यः - बुद्धर्विरम्यव्यापारा 1. द्विविध द्विधत्यनयोरेकार्थकत्वात् । - उत्तरत्र टीकाकार: ; 3. अभावज्ञानस्य प्रतियोगिज्ञानाधीनत्वाऽव्यभिचारेण तथैव सर्वेषामानुभविकत्वेनेत्यथंः ।