पृष्ठम्:तत्त्वसङ्ख्यानम्.pdf/4

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

琉、 द्वितीयमुद्रणस्य पीठेका सनीरनीदप्रख्र्य सञ्चिदानन्द्रविग्रहम । रमारमणमीशेर्श विट्टले समुपासहे । महदिदमामोदस्थानं, यत्-प्रायः पञ्चविंशतिसंवत्सरेभ्यः पूर्वै तिरुमलतिरुपति-देवस्थानाधिकारिभिः मुद्रापितं यत् 'तत्वसङ्खयानम्', तदिदं पुनर्मुद्रापितमद्येति ॥ पूर्वै मुद्रापितस्य ग्रन्थस्यावलोकने बहव आसक्ताः कथञ्चित् ग्रन्थलाभाय महान्त यत्नमास्थाय तदल मेन, पुनर्मुद्रापणे देवस्थानाधिकारेिभ्यो निवदेनीयमिति मां बहवो बहुशो बोधयामासुः । तथैव इदानीन्तनाधिकारिणो मकाशे न्यवेदयम्। सत्यपि कार्यान्तर भारे, एतादृशे सत्कर्मणि नितान्तमुत्साहवन्तः, उदाहृदयाः अनवरतं श्रीमन्नारायणचरणारविन्दमकरन्दास्वादनपरा: अतएव श्रीश्रीनिवासमहाप्रसादासादितमहापदवीकः श्री पि.वि.आर्.के. प्रसादमहोदयाः (Sri P.V.R.K. Prasad. 1.A.S.) प्रार्थनां मदीयां उरसिकृत्य पुनर्मुद्रापणे सामोदमीचकुः ॥ प्रथममुद्रापणे व्याख्याद्वयमवासीन्। इदानी तु तृतीया व्थाख्या 'तत्वदीपिकास्या, लोकविख्यातानां श्रीमतां श्रीमुप्ण आर्याचार्याणामात्मजै: पण्डितप्रवरै: श्रीमद्भिः अनन्ताचार्यवर्यैर्विरचितां च विराजते | इयमेकैव मातृका अस्मच्छृशृरपादैः गुरुवर्यैः महामहोपाध्याय-श्रीमुष्णसेतुमाधवाचार्यैः संपादिता । यथामातृकं मुद्रापितम् । यदि दोषाः स्युः, शोधयन्तु बोधयन्तु च गुणेकपक्षपातिनी महाजनाः ॥ पु. २९. सघट इत्यवोत्तरमित्यस्य-स्थाने सघटर्मित्येवेति पाठद्यम् । व्याख्यात्रयोपेतोऽयं कोशः जिज्ञासूनां महते उपकाराय भवतीति नातिवक्तव्यमिति मन्ये । 135, T. Nagar, b. TRUPAT इत्थमू विदुषामनुचर:। 1980 سح6سس.6 रा. राममूर्तिशर्मा