पृष्ठम्:तत्त्वसङ्ख्यानम्.pdf/40

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

R? व्याख्याद्वयोपेता श्री विजयीन्द्रतीथः अस्त्यत्र घटाभाव इतीति | न हीदं प्राथमिकं भवितुमर्हति, तस्य सत्तांशे भ्रमत्वेन अरोप्यसताज्ञानविलम्बेन विलम्बादिति भावः | श्री वेङ्कटभट्टाः । प्रथममेवास्तीत्युपलभ्यमानेऽभावेऽति'ऽयातिरिति वाच्यम् । तत्रापि घटाभाव इत्यवान्तरवाक्थार्थभूतप्रतिषेधाकारप्रतीत्युत्तरकालमेव तदस्तित्वप्रतीते: । अत' एव घटो नास्नीति वाक्यात् प्रथममेव घटस्य नास्तित्वाकारेण प्रतीतेरभावलक्षणस्यातिव्याप्तिरिति पराम्तम् | ननु' — अभावलक्षणे तथाप्यनिव्याप्ति; ! तथाहि — भेदो हेि धर्मि*वरूपमेव, स च धर्मिग्रहेण' न गृह्यत एव । उक्तं हि -- * स्वरूपं वम्ननो भेद्रो यन्न तम्य ग्रहे ग्रहः ' इति । न च प्रथमोपलब्धौ सप्रतियोगिकप्रतिषेधाकारण प्रतायमानन्यै विवक्षिनम् , तथाच म्वरूपाकारेण प्रतीतावपि नातिव्याप्तिरित वाच्यम् : प्रथममेव सामान्यतस्सर्वविलक्षणत्वेन वस्तुप्रतीत्यङ्गीक्ारात् । उक्तं हि – -- प्रायम्सर्वतेंीं विलक्षणं पदार्थस्वरूपं दृश्यत ' इति । तथाच कथं नाभिव्याप्तिरिति । मैवम् - विशेपतः प्रतिषेधाकारेण प्रथमं प्रतीयमानत्वस्य अभावलक्षणत्वन विवक्षितत्वात् | स्वरूपेण भेदप्रतीतावपि प्रथर्म विशेषाकारेण प्रतीत्यभावात्। अत एवानन्तरप्रतीति: 'न शुक्ल ' इति विशेपाकारेर्णवेदाहृता । उक्त हि ' को विरोध: म्वरूपेण गृहीतो भेद एव तु ! अस्यामुष्मादिति पुनर्विशेषेणैव गृह्यते ' । इति ॥ ननु’ - प्रतीत्यनुपाधिकाभावित्वाद्यावे कुतोऽयं प्रतीतिविषय इति भावेनाप्याक्षिपति । कुत एतद्रिति । प्रतीत्यनुपाधिके अपि भावत्वाभावित्वे ]. भावलक्षणस्यति शोप ', 2. अवान्तरवाक्यकल्पनेन भावाभावयो: प्रथमप्रतीतिविपश्यत्वाङ्गीकारादेवेत्यर्थ: । 3. अभावलक्षणस्य प्रवारान्तरेणातिव्याप्तिमाशङ्कय परिहरेति – · नन्वित्यादिना, गृह्यत इत्यन्तेन । 4. न गृह्यते-भेदत्वेन रूपेण । भदः वस्तुनः स्वरूपमेव, तस्य == अधिकरणस्वरूपभूतस्य भेदस्य, ग्रहे = घमिप्रतीती, न ग्रहः = स्वरूपेण प्रतीति नम्तिीत्यर्थः । अधिकरणस्य विधिरूपत्वेन तत्स्वरूपभूतभेदस्याविधिरूपत्वमिति । 5. प्रकारान्तरेण मूल व्याख्याति - नन्वित्यादीना ।